________________
स्याद्०
॥१६६॥
तथाहि
इत्थीजोणीए संभवंति वेइंदिया उ जे जीवा । इक्को व दो तिण्णि व लक्खपुहुतं च उकोसं ॥ ४ ॥ पुरिसेण सह गयाए तेसिं जीवाण होइ उडवणं । वेणुगदिहंतेणं तत्तायसलागणारणं ॥ ५ ॥
संसक्तायां योनौ द्वीन्द्रिया एते, शुक्रशोणितसंभवास्तु गर्भजपञ्चेन्द्रिया इमे — “पंचिंदिया मणुस्सा एगणरभुत्तणारिगन्भम्मि । उक्कोसं णवलक्खा जायंति एगवेलाए || ६ || णवलक्खाणं मझे जायइ इक्कस्स दुण्ह व समत्ती । सेसा पुण एमेव य विलयं वच्चंति तत्थेव ॥ ७ ॥
तदेवं जीवोपमर्दहेतुत्वाद् न मांसभक्षणादिकमदुष्टमिति प्रयोगः । अथवा भूतानां पिशाचप्रायाणामेषा प्रवृत्तिः- त एवात्र मांसभक्षणादौ प्रवर्त्तन्ते, न पुनर्विवेकिन इति भावः । तदेवं मांसभक्षणादेर्दुष्टतां स्पष्टीकृत्य यदुपदेष्टव्यं तदाह-"निवृत्तिस्तु महाफला " - तुरेवकारार्थः, “तुः स्याद् भेदेऽवधारणे" इति वचनात् । ततश्चैतेभ्यो मांसभक्षणादिभ्यो निवृत्तिरेव महाफला स्वर्गापवर्गफलप्रदाः न पुनः प्रवृत्तिरपीत्यर्थः । अत
Jain Education International
१ स्त्रीयोनौ संभवन्ति द्वीन्द्रियास्तु ये जीवाः । एको वा द्वौ वा त्रयो वा लक्षपृक्तं चोत्कृष्टम् || ४ || पुरुषेण सह गतायां तेषां जीवानां भवति उद्भवणम् । वेणुकदृष्टान्तेन तप्तायसशलाकाज्ञातेन ॥ ५ ॥ ३ पञ्चेन्द्रिया मनुष्या एकनरभुक्तनारीगर्भे । उत्कृष्टं नवलक्षा जायन्ते एकवेलायाम् ॥ ६ ॥ नवलक्षाणां मध्ये जायते एकस्य द्वयोर्वा समाप्तिः । शेषाः पुनरेवमेव च विलयं व्रजन्ति तत्रैव ॥ ७ ॥ " १ जैनशास्त्रे हिप्रभृतिरानवभ्यः पृथत्कमुच्यते ।
For Private & Personal Use Only
|॥१६६॥
www.jainelibrary.org