________________
स्याद्०
॥१६५॥
तथा स्मार्ता अपि
"न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला " ।। १ ।।
इति श्लोकं पठन्ति । अस्य च यथाश्रुतार्थव्याख्यानेऽसंबद्धप्रलाप एव, यस्मिन् हि अनुष्ठीयमाने दोषो नास्त्येव; तस्मान्निवृत्तिः कथमित्र महाफला भविष्यति ?, इज्याध्ययन-दानादेरपि निवृत्तिप्रसङ्गात् । तस्माद् अन्यद् ऐदंपर्यमस्य श्लोकस्य, तथा हि-न मांसभक्षणे कृतेऽदोषः, अपि तु दोष एव, एवं मद्यमैथुनयोरपि । कथं नाऽदोषः ?, इत्याह-यतः प्रवृत्तिरेषा भूतानाम्- प्रवर्त्तन्त उत्पद्यन्तेऽस्यामिति प्रवृत्तिरुत्पत्तिस्थानम्, भूतानां जीवानाम्, तत्तज्जीवसंसक्तिहेतुरित्यर्थः । प्रसिद्धं च मांसमद्यमैथुनानां जीवसंसक्तिमूलकारणत्वमागमे" मासु य पक्का य विपच्चमाणासु मंसपेसीसु । आयंतिअमुवाओ भणिओ उ णिगोअजीवाणं ॥ १ ॥ मज्जे मम्मि सम्मि णवणीयम्मि चउत्थए । उप्पज्जेति अनंता तव्वण्णा तत्थ जंतुणो ॥ २ ॥ मेहुणसण्णारूढो णवलक्ख हणेइ सुहुमजीवाणं । केवलिणा पण्णत्ता सदहिअव्वा सया कालं ॥ ३ ॥
१ आमासु च पक्कासु च विपच्यमानासु मांसपेशीषु । आत्यन्तिकमुपपादो भणितस्तु निगोदजीवानाम् ॥ १ ॥ मधे मधुनि मांसे नवनीते चतुर्थके । उत्पद्यन्तेऽनन्ताः तद्वर्णास्तत्र जन्तवः ॥ २ ॥ मैथुनसंज्ञारूढो नवलक्षं हन्ति सूक्ष्मजीवानाम् । केवलिना प्रज्ञापिताः श्रद्धातव्याः सदा कालम् ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
।।१६५।।
www.jainelibrary.org