SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ०० स्याद् ॥१६२॥ एकस्मिन् अपि प्रमाणे उपन्यस्ते उचितमेव बहुवचनम् । इति काव्यार्थः ॥ ___ अनन्तरमनन्तधर्मात्मकत्वं वस्तुनि साध्यं मुकुलितमुक्तम् , तदेव सप्तभङ्गीप्ररूपणद्वारेण प्रपञ्चयन् | भगवतो निरतिशयं वचनातिशयं च स्तुवन्नाह अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्गमदीदृशस्त्वं बुधरूपवेद्यम् ॥ २३॥ समस्यमानं संक्षेपेणोच्यमानं वस्तु, अपर्ययमविवक्षितपर्यायम्- वसन्ति गुणपर्याया अस्मिन्निति 8 वस्तु- धर्माऽ-धर्मा-ऽऽकाश-पद्धल-काल-जीवलक्षणं द्रव्यषटम । अयमभिप्रायः- यदैकमेव वस्तु आत्मघटादि चेतनाऽचेतनं सतामपि पायाणामविवक्षया द्रव्यरूपमेव वक्तुमिष्यते तदा संक्षेपेणाऽभ्यन्तरीकृतसकलपर्यायनिकायत्वलक्षणेनाऽभिधीयमानत्वात् अपयर्यमित्युपदिश्यते- केवलद्रव्यरूपमेव इत्यर्थः, यथाऽऽ-18 स्माऽयं घटोऽयमित्यादिः पर्यायाणां द्रव्याऽनतिरेकात् , अत एव द्रव्यास्तिकनयाः शुद्धसंग्रहादयो द्रव्यमात्रमेवेच्छन्ति, पर्यायाणां तदविष्वग्भूतत्वात् । पर्ययः पर्यवः, पर्याय, इत्यनर्थान्तरम् । अद्रव्यमित्यादिचः पुनरर्थे, स च पूर्वस्माद् विशेषद्योतने भिन्नक्रमश्च- विविच्यमानं चेति, विवेकेन पृथग्रूपतयोच्यमानं ॥१२॥ पुनरेतद् वस्तु अद्रव्यमेव- अविवक्षितान्वयिद्रव्यं केवलपर्यायरूपमित्यर्थः। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy