________________
स्याद्
।।१६।।
पदार्थेष्वपि नानानयमताऽभिज्ञेन शाब्दानाऽऽश्चि पर्यायान् प्रतीत्य वाच्यम् ।। ___ अत्र चात्मशब्देनाऽनन्तेष्वपि धर्मेष्वनुत्तिरूपमन्वयिद्रव्यं वनितम् , ततश्च "उत्पाद-व्यय-ध्रौव्ययुक्तं सत्" इति व्यवस्थितम् , एवं तावदर्थेषु । शब्देष्वपि उदात्ता-ऽनुदात्त-स्वरित-विकृत-संवृत-घोषवद-घोषताऽल्पप्राण-महाप्राणतादयः, तत्तदर्थप्रत्यायनशक्त्यादयश्चावसेयाः। अस्य हेतोरसिद्ध विरुद्धानेकान्तिकत्वादिकण्टकोद्धारः स्वयमभ्यूह्यः। इत्येवमुल्लेखशेखराणि, ते तव प्रमाणान्यपि न्यायोपपन्नसाधनवाक्यान्यपि- आस्तां तावद् साक्षात्कृतद्रव्यपर्यायनिकायो भवान् यावदेतान्यपि, कुवादिकुरङ्गसन्त्रासनसिंहनादाः कुवादिनः कुत्सितवादिन एकांशग्राहकनयानुयायिनोऽन्यतीर्थिकास्त एव संसारवनगहनवसनव्यसनित या कुरङ्गा मृगास्तेषां 8 सम्यक्त्रासने सिंहनादा इव सिंहनादाः, यथा सिंहस्य नादमात्रमप्याऽऽकण्य कुरङ्गास्त्रासमामूत्रयन्ति, तथा | भवत्प्रणीतैवंप्रकारप्रमाणवचनान्यपि श्रुत्वा कुवादिनस्त्रस्नुतामश्नुवते-प्रतिवचनप्रदानकातरता विभ्रतीति या- | वत्, एकैकं त्वदुपझं प्रमाणमन्ययोगव्यवच्छेदकांमत्यर्थः । ___अत्र 'प्रमाणानि' इति बहुवचनमेवंजातीयानां प्रमाणानां भगवच्छासने आनन्त्यज्ञापनार्थम् ; एकैकस्य सूत्रस्य सर्वोदधिसलिलसर्वसरिद्वालुकाऽनन्तगुणार्थत्वात् , तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणत्वात् । अथवा 'इत्यादिबहुवचनान्ता गणस्य संमृचका भवन्ति' इतिन्यायाद् इतिशब्देन प्रमाणबाहुल्यमूचनात् पूर्वार्दै |
॥१६॥ १ तत्वार्थाधिगमसूत्रे पञ्चमाऽध्यायस्यैकोनत्रिंशं सूत्रम् ।
Jain Educti
emational
For Private & Personal Use Only
www.
brary.org