________________
स्याद्
च । परिणामिनो विना च न कार्योत्पत्तिः । न च भूतान्येव तथा परिणमन्तिः विजातीयत्वात, काठिन्यादेरनुपलम्भात् । अणव एवेन्द्रियग्राह्यत्वरूपां स्थूलतां प्रतिपद्यन्ते, तज्जात्यादि चोपलभ्यते । तन्नः भूतानां धर्मः, फलं वा उपयोगः। तथा भवांश्च यदाक्षिपति तदस्य लक्षणम् । स चात्मा स्वसंविदितः । भूतानां तथाभाव बहिर्मुखं स्याद् गोरोऽहमित्यादि तु, नान्तमुखं; बाह्यकरणजन्यत्वात् । अनभ्युपगतानुमानप्रामाण्यस्य चात्मनिषेधोऽपि दुर्लभः
धर्मः फलं च भूतानामुपयोगो भवेद् यदि । प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात्॥१॥" इति काव्यार्थः।
एवमुक्तयुक्तिभिरेकान्तवादप्रतिक्षेपमाख्याय साम्प्रतमनाद्यऽविद्यावासनाप्रवासितसन्मतयः प्रत्यक्षोपलक्ष्यमाणमप्यनेकान्तवादं येऽवमन्यन्ते, तेषामुन्मत्ततामाविर्भावयन्नाह
प्रतिक्षणोत्पाद-विनाशयोगि-स्थिरैकमध्यक्षमपीक्षमाणः। जिन! त्वदाज्ञामवमन्यते यः, स वातकी नाथ पिशाचकी वा ॥२१॥ प्रतिक्षणं प्रतिसमयम् , उत्पादेनोत्तगऽऽकारस्वीकाररूपेण, विनाशेन च पूर्वाकारपरिहारलक्षणेन, युज्यत इत्येवंशीलं प्रतिक्षणोत्पादविनाशयोगि । किं तत् ?, स्थिरैकं कर्मतापन्न- स्थिरमुत्पादविनाशयोरनुया
॥१५६॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org