SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ स्यादयित्वात् त्रिकालवर्ति यदेकं द्रव्यं स्थिरैकम् । एकशब्दोऽत्र साधारणवाची । उत्पादे विनाशे च तत्साधार णम् , अन्वयिद्रव्यत्वात् । यथा चैत्रमैत्रयोरेका जननी साधारणेत्यर्थः । इत्थमेव हि तयोरेकाधिकरणता; ॥१५७ 18 पर्यायाणां कथश्चिदनेकत्वेऽपि तस्य कथञ्चिदेकत्वात् । एवं त्रयात्मक वस्तु, अध्यक्षमपीक्षमाणः प्रत्यक्षमव. | लोकयन् अपि, हे जिन! रोगादिजैत्र, त्वदाज्ञाम्- आ सामस्त्येनानन्तधर्मविशिष्टतया ज्ञायन्तेऽवबुद्ध्यन्ते sी जीवाऽजीवादयः पदार्था यया सा आज्ञा आगमः शासनं, तवाऽज्ञा त्वदाज्ञा तां त्वदाज्ञा; भवत्प्रणीतस्याद्वादमुद्राम् , यः कश्चिदविवेकी, अवमन्यतेऽवजानाति, जात्यपेक्षमेकवचनमवज्ञया वाः स पुरुषपशुर्वातकी पिशा-2 चकी वा- वातो रोगविशेषोऽस्याऽस्तीति वातकी वातकीव वातकी, वातूल इत्यर्थः, एवं पिशाचकीव पिशाचकी, भूताविष्ट इत्यर्थः । अत्र वाशब्दः समुच्चयार्थः, उपमानार्थो वा । स पुरुषापशदो वातकिपिशाचकिभ्यामधिरोहति तुलामित्यर्थः, “वातातीसारपिशाचात्कश्चान्तः"॥ ७ । २।६१ ।। इत्यनेन मत्वर्थीयः, | कश्चान्तः, एवं पिशाचकीत्यपि; यथा किल वातेन पिशाचेन वाऽऽक्रान्तवपुर्वस्तुतत्त्वं साक्षात्कुर्वन्नपि तदावेशवशात् अन्यथा प्रतिपद्यते, एवमयमप्येकान्तवादापस्मारपरवश इति ।। । अत्र च जिनेति साभिप्रायम्- रागादिजेतृत्वाद् हि जिनः, ततश्च यः किल विगलितदोषकालुष्यतयाऽवधेयवचनस्यापि तत्रभवतः शासनमवमन्यते, तस्य कथं नोन्मत्ततेति भावः । नाथ ! हे स्वामिन् !, ॥॥१५॥ 8 अलब्धस्य सम्यग्दर्शनादेर्लम्भकतया, लब्धस्य च तस्यैव निरतिचारपरिपालनोपदेशदायितया च योग Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy