________________
स्याद् जतोरनुमाना-ऽऽगमयोरप्यर्थाऽव्यभिचारादेव किं नेष्यते । व्यभिचारिणोरप्यनयोर्दर्शनाद् अप्रामाण्यमिति ॥१५५
चेत् । प्रत्यक्षस्यापि तिमिरादिदोषाद् निशीथिनीनाथयुगलावलम्बिनोऽप्रमाणस्य दर्शनात् सर्वत्रामामा-2 ण्यप्रसङ्गः। प्रत्यक्षाभासं तदिति चेद् । इतरत्रापि तुल्यमेतत् अन्यत्र पक्षपातात् । एवं च प्रत्यक्षमात्रेण
वस्तुव्यवस्थाऽनुपपत्तेः, तन्मूला जीव-पुण्या-ऽपुण्य-परलोकनिषेधादिवादा अप्रमाणमेव । एवं नास्तिकाभिमतो 9 भूतचिद्वादोऽपि निराकार्यः । तथा च द्रव्यालङ्कारकार उपयोगवर्णने-"न चायं भूतधर्मः सत्त्वकठिनत्वादिवद्, 8 मद्याङ्गेषुभ्रम्यादिमदशक्तिवद् वा प्रत्येकमनुपलम्भात् । अनभिव्यक्तावात्मसिद्धिः। कायाऽऽकारपरिणतेभ्यस्ते-18
भ्यः स उत्पद्यते इति चेत् । कायपरिणामोऽपि तन्मात्रभावी न कादाचित्का, अन्यस्त्वात्मैव स्यात् । | अहेतुत्वे न देशादिनियमः, मृतादपि च स्यात् । शोणिताद्युपाधिः सुप्तादावप्यस्ति, न च सतस्तस्यो
त्पत्तिः; भूयो भूयः प्रसङ्गात् , अलब्धात्मनश्च प्रसिद्धमर्थक्रियाकारित्वं विरुध्येत । असतः सकलश | क्तिविकलस्य कथमुत्पत्तो कर्तृत्वम् ?, अन्यस्याऽपि प्रसङ्गात् । तन्न भूतकार्यमुपयोगः । कुतस्तर्हि सुप्तोस्थितस्य तदुदयः ?, असंवेदनेन चैतन्यस्याऽभावात् । न, जाग्रदवस्थाऽनुभूतस्य स्मरणात् , असंवेदनं तु निद्रोपघातात् । कथं तर्हि कायविकृतौ चैतन्यविकृतिः ? । नैकान्तः; चित्रादिना कश्मलवपुषोऽपि बुद्धिशुद्धः, अविकारे च भावनाविशेषतः प्रीत्यादिभेददर्शनात् , शोकादिना बुद्धिविकृतौ कायविकाराऽदर्शना
॥१५५॥ १ पक्षपातं विहायेत्यर्थः । २ 'श्वित्रं स्यात् पाण्डुरं कुष्ठम्', इति मर्त्यकाण्डे प्रभुश्रीहेमचन्द्रचरणाः ।
Jain Educlo Intemational
For Private & Personal Use Only
www.
brary.org