SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ स्याद तुशब्दः पूर्ववादिभ्यो भेदद्योतनार्थः- पूर्वेषां वादिनामास्तिकतया विप्रतिपत्तिस्थानेषु क्षोदः कृतः । नास्ति कस्य तु वक्तुमपि नौचिती, कुत एव तेन सह क्षोदः ? इति तुशब्दार्थः। नास्ति परलोकः, पुण्यम् , ॥१५३॥ पापम् , इति वा मतिरस्य "नास्तिकाऽऽस्तिकदैष्टिकम्" ॥ ६।४।६६॥ इति निपातनाद् नास्तिकः, तस्य कस्य लोकायांतकस्य, वक्तुमाप न साम्पत वचनमप्युच्चारायतु नाचितम् , ततस्तूष्णाम्भाव एवाऽस्य श्रेयान् दूरे प्रामाणिकपरिषदि प्रविश्य प्रमाणोपन्यासगोष्ठी। | वचनं हि परप्रत्यायनाय प्रतिपाद्यते । परेण चाऽप्रतिपित्सितमर्थ प्रतिपादयन् नाऽसौ सतामवधेयवचनो ३ भवति, उन्मत्तवत् । ननु कथमिव तूष्णीकतैवाऽस्य श्रेयसी ?, यावता चेष्टाविशेषादिना प्रतिपाद्यस्या ऽभिप्रायमनुमाय सुकरमेवानेन वचनोच्चारणम् ; इत्याशङ्कयाऽऽह - ‘क चेष्टा क दृष्टमात्रं च' इति । केति बृहदन्तरे, चेष्टा इङ्गितम्- पराभिप्रायरूपस्यानुमेयस्य लिङ्गम् । क च दृष्टमात्रम् । दर्शनं दृष्टं, भावे क्तः दृष्टमेव दृष्टमात्र प्रत्यक्षमात्रम् , तस्य लिङ्गनिरपेक्षप्रवृत्तित्वात् । अत एव दूरमन्तरमेतयोः । न हि | | प्रत्यक्षेणाऽतीन्द्रियाः परचेतावृत्तयः परिज्ञातुं शक्याः, तस्यैन्द्रियकत्वात्। मुखप्रसादादिचेष्टया तु लिङ्गभूतया | पराभिप्रायस्य निश्चये अनुमानप्रमाणमनिच्छतोऽपि तस्य बलादापतितम् । तथा हि- मद्वचनश्रवणा ऽभिप्रायवानयं पुरुषः, ताहग्मुखप्रसादादिचेष्टाऽन्यथाऽनुपपत्तेरिति । अतश्च हहा! प्रमाद:-हहा इति खेदे है अहो ! तस्य प्रमादः प्रमत्तता, यदनुभूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणाऽपगुते । अत्र संपूर्वस्य 18॥१५३॥ ००००००००००००००००००००००००००००००००००००००० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy