SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ स्याद् 00 ॥॥१४॥ कासे रक्ततादृष्टान्तोऽस्तीति चेत् । तदसाधीयः, साधनदूपणयोरसंभवात , तथाहि- अन्वयाद्यसंभवान्न 18 साधनम् : न हि कार्यकारणभावो यत्र तत्र स्मृतिः, कासे रक्ततावदित्यन्वयः संभवति, नापि यत्र | न स्मृतिस्तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति । असिद्धत्वाद्यनुद्भावनाञ्च न दूपणम् । न हि, 'ततोऽन्यत्वात्' इत्यस्य हेतोः 'कर्पासे रक्ततावत् इत्यनेन कश्चिदोषः प्रतिपाद्यते । किञ्च, यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृतेरुत्पत्तिरिष्यते, तदा शिष्याचार्यादिवद्धीनामपि कार्यकारणभावसद्भावेन स्मृत्यादिः स्यात् । अथ नायं प्रसङ्गः, एकसंतानत्वे सतीति विशेषेणादिति चेत् । तदप्ययुक्तम् , भेदाऽभेदपक्षाभ्यां तस्योपक्षीणत्वात् । क्षणपरम्परातस्तस्याऽभेदे हि क्षणपरम्परैव सा, तथा च संतान इति न किश्चिदतिरिक्तमुक्तं स्यात् । थेदे तु, पारमार्थिकः, अपारमार्थिको वाऽसौ स्यात् । अपारमार्थिकत्वे ऽस्य तदेव दूषणम् , अकिञ्चित्करत्वात् । पारमार्थिकत्वे, स्थिरो वा स्यात् , क्षणिको वा ? । क्षणिकत्वे, संतानिनिर्विशेष एवायम्, इति किमनेन स्तेनभीतस्य स्तेनान्तरशरणस्वीकरणकरणिना ?। स्थिरश्चेत् | आत्मैव संज्ञाभेदतिरोहितः प्रतिपन्नः । इति न स्मृतिर्घटते क्षणक्षयवादिनाम् । तदभावे च, अनुमानस्याऽनुत्थानमित्युक्तं प्रागेव । अपि च, स्मृतेरभावे निहितप्रत्युन्मार्गण-प्रबंपणादिव्यवहारा विशीZरन्"इत एकनवते कल्पे शक्त्या में पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽसि भिक्षवः!" ॥१॥ ||१४७॥ १ एकनवत्याः पूरणस्तस्मिन् । ०० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy