________________
स्याद्
सदृशारम्भणशक्तेरसदृशारम्भं प्रत्यशक्तेश्च, अकस्मादनुच्छेदात् । किं च, समलचित्तक्षणाः पूर्वे स्वरसपरिनि
र्वाणाः, अयमपूर्वो जातः सन्तानश्चैको न विद्यते, बन्धमोक्षो चैकाधिकरणी; न विषयभेदेन वर्तेते । तत् कस्येयं ॥१४६॥
मुक्तिर्य एतदर्थ प्रयतते ? । अयं हि मोक्षशब्दो बन्धनविच्छेदपर्यायः। मोक्षश्च तस्यैव घटते यो बद्धः, क्षणक्षयवादे त्वन्यः क्षणो बद्धः; क्षणान्तरस्य च मुक्तिरिति प्राप्नोति मोक्षाऽभावः।
तथा स्मृतिभङ्गदोषः, तथा हि- पूर्वबुद्ध्याऽनुभूतेऽर्थे नोत्तरबुद्धीनां स्मृतिः संभवति, ततोऽन्यत्वात् , सन्तानान्तरवुद्धिवत् । न ह्यन्यदृष्टोऽर्थोऽन्येन स्मयते, अन्यथा एकेन दृष्टोऽर्थः सर्वैः स्मर्येत, स्मरणा| ऽभावे च कौतस्कुती प्रत्यभिज्ञाप्रमूतिः ?, तस्याः स्मरणानुभवोभयसंभवत्वात्- पदार्थप्रेक्षणप्रबुद्धप्राक्तन-8 | संस्कारस्य हि प्रमातुः स एवायमित्याकारेण इयमुत्पद्यते । अथ स्यादयं दोपः, यद्यविशेषेणाऽन्यदृष्टमन्यः ॐ स्मरतीत्युच्यते । किन्तु, अन्यत्वेऽपि कार्यकारणभावाद् एव स्मृतिः, भिन्नसंतानबुद्धीनां तु कार्यकारणभावो
नास्ति, तेन संतानान्तराणां स्मृतिनं भवति । न चैकसांतानिकीनामपि बुद्धीनां कार्यकारणभावो नास्ति, येन पूर्व बुद्ध्यनुभूतेऽर्थे तदुत्तरबुद्धीनां स्मृतिनं स्यात् । तदप्यनवदातम् , एवमपि अन्यत्वस्य तदवस्थत्वात् , न हि कार्यकारणभावाभिधानेऽपि तदपगतं, क्षणिकत्वेन सर्वासां भिन्नत्वात् । न हि कार्यकारणभावात्
॥१४६॥ स्मृतिरित्यत्रोभयप्रसिद्धोऽस्ति दृष्टान्तः। अथ
"यस्मिन्नेव हि सन्ताने आहिता कर्मवासना । फलं तत्रैव संधत्ते कासे रक्तता यथा" ॥१॥ इति ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
-
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org