SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥१४५॥ १९ नाभ्युपगम्यते स ह्यात्माऽन्वयी । न च प्रतिसंधत्ते इत्यस्य जनयतीत्यर्थः, कार्यहेतुप्रसङ्गात् ; तेन वादिनाsस्य हेतोः स्वभावहेतुत्वेनोक्तत्वात् स्वभावहेतुथ तादात्म्ये सति भवति, भिन्नकालभाविनोश्च चित्तचितान्तरयोः कुतस्तादात्म्यम् । युगपद्भाविनोश्च प्रतिसन्धेय- प्रतिसन्धायकत्वाभावापत्तिः, युगपद्भावित्वेविशिष्टेऽपि किमत्र नियामकम् ?, यदेकः प्रतिसन्धायकोऽपरच प्रतिसन्धेय इति । अस्तु वा प्रतिसन्धानस्य जननमर्थः; सोऽप्यनुपपन्नः । तुल्यकालत्वे, हेतुफलभावस्याभावात् । भिन्नकालत्वे च, पूर्वचित्तक्षणस्य विनष्टत्वात् उत्तरचित्तक्षणः कथमुपादानमन्तरेणोत्पद्यताम् ?; इति यत्किञ्चिदेतत् । तथा प्रमोक्षभङ्गदोषः - प्रकर्षेणाऽपुनर्भावेन कर्मबन्धनाद् मोक्षो मुक्तिः प्रमोक्षस्तस्यापि भङ्गः प्राप्नोति । तन्मते तावदात्मैव नास्ति, कः प्रेत्य सुखीभवनार्थं यतिष्यते ? । ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणसुखीभवना घटिव्यते ? । न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः । क्षणस्य तु दुःखं स्वरसनाशित्वात् तेनैव सार्द्धं दध्वंसे, सन्तानस्तु न वास्तवः कश्चित् । वास्तवत्वे तु, आत्माऽभ्युपगमप्रसङ्गः । अपि च, बौद्धाः “निखिलवासनोच्छेदे विगतविषयाकारोपप्लव विशुद्धज्ञानोत्पादो मोक्षः" इत्याहुस्तच्च न घटते; कारणाभावादेव तदनुपपत्तेः- भावनामचयो हि तस्य कारणमिष्यते, स च स्थिरैकाश्रयाभावाद् विशेषाऽनाऽऽधायकः, प्रतिक्षणमपूर्ववद् उपजायमानो निरन्वयविनाशी, गगनलङ्घनाऽभ्यासवत् अनासादितप्रकर्षो न स्फुटाऽभिज्ञानजननाय प्रभवति, इत्यनुपपत्तिरेव तस्य । समलचित्तक्षणानां स्वाभाविक्याः Jain Education International For Private & Personal Use Only ।।। १४५ ।। www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy