________________
स्याद्०
प्रणेतुश्च निर्दोषत्वमुपपादितमेवेति । सिद्ध आगमादप्यात्मा, “ एगे' आया" इत्यादिवचनात् , तदेवं ॥१४२॥ प्रत्यक्षानुमानागभैः सिद्धः प्रमाता।
प्रमेयं चानन्तरमेव बाह्यार्थसाधने साधितम् । तत्सिद्धौ च 'प्रमाणं ज्ञानम् , तच्च प्रमेयाभावे कस्य ग्राह| कमस्तु निर्विषयत्वात्' इति प्रलापमात्रम् । करणमन्तरेण क्रियासिद्धरयोगाद्, लवनादिषु तथादर्शनात् । यच्च,
अर्थसमकालमित्याद्युक्तम् । तत्र, विकल्पद्वयमपि स्वीक्रियत एव । अस्मदादिप्रत्यक्षं हि समकालार्थाऽऽकलनकुश| लम् ,स्मरणमतीतार्थस्य ग्राहकम् , शब्दानुमाने च त्रैकालिकस्याऽप्यर्थस्य परिच्छेदके । निराकारं चैतद् द्वयमपि। | न चातिप्रसङ्गः, स्वज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषवशादेवास्य नैयत्येन प्रवृत्तेः । शेषविकल्पानामस्त्री| कारएव तिरस्कारः। ___मितिस्तु, प्रमाणस्य फलं स्वसंवेदनसिदैव । न ह्यनुभवेऽप्युपदेशापेक्षा । फलं च द्विधा, आनन्तर्य| पारम्पर्यभेदात् , तत्राऽऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् , पारम्पर्येण केवलज्ञानस्य तावत् फलमौदासीन्यम् , शेषप्रमाणानां तु हानोपादानोपेक्षाबुद्धयः । इति सुव्यवस्थितं प्रमात्रादिचतुष्टयम् । ततश्च-"नासन्न सन्न सदसन्न चाप्यनुभयात्मकम् ।
चतुष्कोटिविनिर्मुक्तं तत्त्वमाध्यात्मिका विदुः" ॥१॥ इत्युन्मत्तभाषितम् ।
॥१४२॥
'
एक आत्मा।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org