________________
स्याद्
कारणपूर्वकं दृष्टम् , यथा सौदामनीज्ञानमिति । नाप्यनुमानेन, अव्यभिचारिलिङ्गाऽग्रहणात् । आगमानां च
परस्परविरुद्धार्थवादिनां नास्त्येव प्रामाण्यम् । तथाहि- एकेन कथमपि कश्चिदर्थो व्यवस्थापितः, अभियुक्त॥१३७॥
तरेणाऽपरेण स एवान्यथा व्यवस्थाप्यते, स्वयमव्यवस्थितप्रामाण्यानां च तेषां कथमन्यव्यवस्थापने सामर्थ्यम् ?, इति नास्ति प्रमाता ।
प्रमेयं च बाह्योऽर्थः, स चानन्तरमेव बाह्यार्थपतिक्षेपक्षणे निर्लोठितः। प्रमाणं च स्वपराऽवभासि ज्ञानम् , 18| तच्च प्रमेयाऽभावे कस्य ग्राहकमस्तु ?, निर्विषयत्वात् । किं च, एतत् अर्थसमकालम् , तद्भिनकालं वा तद्
ग्राहकं कल्प्येत ?। आद्यपक्षे, त्रिभुवनवर्तिनोऽपि पदार्थास्तत्राऽवभासेरन् ; समकालत्वाऽविशेषात् । द्वितीये तु, निराकारम, साकारं वा तत्स्यात ?। प्रथमे, प्रतिनियतपदार्थपरिच्छेदानुपपत्तिः। द्वितीये तु, किमयमाकारो व्यतिरिक्तः, अव्यतिरिक्तो वा ज्ञानात् । अव्यतिरेके, ज्ञानमेवायम् , तथा च निराकारपक्षदोषः। व्यतिरेके, यद्ययं चिद्रूपः, तदानीमाकारोऽपि वेदकः स्यात् , तथा च, अयमपि निराकारः, साकारो वा तद्वेदको भवेत् ?; इत्यावर्त्तनेनाऽनवस्था । अथ, अचिद्रूपः, किमज्ञातः, ज्ञातो वा तज्ज्ञापकः स्यात् ।। प्राचीने विकल्पे, चैत्रस्येव मैत्रस्यापि तज्ज्ञापकोऽप्तौ स्यात् । तदुत्तरे तु, निराकारेण, साकारेण वा ज्ञानेन, तस्यापि ज्ञानं स्यात् , इत्याद्यावृत्तावनवस्थैवेति ।
इत्थं प्रमाणाऽभावे तत्फलरूपा प्रमितिः कुतस्तनी ?, इति सर्वशून्यतैव परं तत्वमिति । तथा च पठन्ति
20००००००००००००००००००००००००००००००००००००००००
॥१३७॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org