________________
܀܀܀܀܀܀܀
स्याद् यमपि विशीर्णम् । ततश्चास्य मूकतैव युक्ता, न पुनः शून्यवादोपन्यासाय तुण्डताण्डवाडम्बरं, शून्यवादस्याऽपि
प्रमेयत्वात् । अत्र च स्पृशिधातुं कृतान्तशब्दं च प्रयुञ्जानस्य मूररयमभिप्रायः- यद्यसौ शून्यवादी दूरे प्रमा॥१३६॥
णस्य सर्वथाङ्गीकारो यावन् प्रमाणस्पर्शमात्रमपि विधत्ते, तदा तस्मै कृतान्तो यमराजः कुप्येत् , तत्कोपो हि मरणफलः; ततश्च स्वसिद्धान्तविरुद्धमसौ प्रमाणयद् निग्रहस्थानापन्नत्वाद् मृत एवेति ।
एवं सति ' अहो इत्युपहासप्रशंसायां' तुभ्यममयन्ति गुणेषु दोषानाविष्कुर्वन्तीत्येवंशीलास्त्वदमूयिनस्तन्त्रान्तरीयास्तैदृष्टं मत्यज्ञानचक्षुषा निरीक्षितमहो ! सुदृष्टं साधु दृष्टम् । विपरीतलक्षणयोपहासान्न सम्यग् 8. दृष्टमित्यर्थः, अत्राऽम्यधातास्ताच्छालिकणसाप्तावापे बाहुलकाणिन् । अमूयाऽस्त्येषामित्यमूयिनस्त्वय्य
मूयिनस्त्वदम् येन इति मत्वर्थीयान्तं वा । त्वदम्युदृष्टमिति पाठेऽपि न किश्चिदचारुः, अमूयुशब्दस्योदन्तस्योदयनायेायतात्पर्यपरिशुद्ध्यादौ मत्सरािण प्रयोगादिति ।।
इह शून्यवादिनामयमाभिसंधिः-प्रमाता, प्रमेयं, प्रमाणं, प्रमितिरिति तत्वचतुष्टयं परपरिकल्पितमवस्त्वेव, विचारासहत्वात् , तुरङ्गशृङ्गवत् । तत्र प्रमाता तावदात्मा, तस्य च प्रमाणग्राह्यत्वाभावादभावः; तथाहिन प्रत्यक्षण तत्सिद्धिरिन्द्रियगोचरातिक्रान्तत्वात् । यत्तु अहङ्कारप्रत्ययेन तस्य मानसप्रत्यक्षत्वसाधनम् , तदप्य नैकान्तिकम् , तस्याहं गौरः श्यामो वेत्यादौ शरीराश्रयतयाऽप्युपपत्तेः। किञ्च, यद्ययमहङ्कारप्रत्यय आत्मगोचरः स्यात् तदा न कादाचित्कः स्यात् , आत्मनः सदा सन्निहितत्वातः, कादाचित्कं हि ज्ञानं, कादाचित्क
॥१३६॥
09
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org