SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ - । स्याद् पयितव्यो नान्यत्रेत्यस्ति नियमहेतुः। वासनानियमात्तदारोपनियम इति चेत् । न, तस्या अपि तद्देशनियमका- | रणाभावात् । सति ह्यर्थसद्भावे यदेशोऽर्थस्तद्देशोऽनुभवः, तद्देशा च तत्पूर्विका वासना । बाह्याभावे तु ॥१३३॥ तस्याः किंकृतो देशनियमः ?। अथास्ति तावदारोपनियमः। न च कारणविशेषमन्तरेण कार्यविशेषो घटते । वाह्यश्वार्थो नास्ति । तेन वासनानामेव वैचित्र्यं तत्र हेतुरिति चेत् । तद्वासनावैचित्र्यं बोधाकारादन्यत् , अन-2 न्यदा। अनन्यच्चेत । बोधाकारस्यैकत्वात्कस्तासां परस्परतो विशेषः। अन्यच्चेत् । अर्थ कः प्रदेषः, येन सर्व लोकमतीतिरपद्भूयते ? । तदेवं सिद्धो ज्ञानार्थयोर्भेदः । तथा च प्रयोगः-विवादाध्यासितं नीलादि ज्ञानाव्य| तिरिक्तं, विरुद्धधर्माध्यस्तत्वात् । विरुद्धधर्माध्यासश्च ज्ञानस्य शरीरान्तः, अर्थस्य च बहिः; ज्ञानस्या3 ऽपरकाले, अर्थस्य च पूर्वकाले वृत्तिमत्त्वात् ; ज्ञानस्यात्मनः सकाशात् , अर्थस्य च स्वकारणेभ्य उत्पत्तेः । ज्ञानस्य प्रकाशरूपत्वात् , अर्थस्य च जडरूपत्वादिति । अतो न ज्ञानाद्वैतेऽभ्युपगम्यमाने बहिरनुभूयमानार्थ| प्रतीतिः कथमपि संगतिमङ्गति । न च दृष्टमपह्नोतुं शक्यमिति । अत एवाह स्तुतिकारः "न संविदद्वै8 तपथेऽर्थसंवित्" इति । सम्यगवैपरीत्येन विद्यतेऽवगम्यते वस्तुस्वरूपमनयेति संवित् । स्वसंवेदनपक्षे तु || संवेदनं संवित ज्ञानम् , तस्या अद्वैतम् , द्वयोर्भावो द्विता, द्वितव द्वैतं, प्रज्ञादित्वात् खार्थिकेऽणि, न द्वैत18 मद्वैतं बाह्यार्थप्रतिक्षेपादेकत्वं संविदद्वैतं ज्ञानमेवेकं तात्त्विकं न वाह्योऽर्थ इत्यभ्युपगम इत्यर्थः, तस्य ॥१३३॥ | पन्था मार्गः संविदद्वैतपथस्तस्मिन् ज्ञानाद्वैतवादपक्ष इति यावत् । किमित्याह-- “नाथसंवित्" । . . Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy