________________
स्याद्
नापि स्थूलावयविरूपः, एकपरमाण्वसिद्धौ कथमनेकतसिद्धिः ? । तदभावे च तत्पचयरूपः स्थूला॥१२९॥
वयवी वामात्रम् । किश्च, अयमनेकावयवाधार इष्यते । ते चावयवा यदि विरोधिनः, तर्हि नैकः स्थूलावयवी, विरुद्धधर्माध्यासात् । अविरोधिनश्चेत् , प्रतीतिवाधः, एकस्मिन्नेव स्थूलावयविनि चलाचलरक्तारक्ताऽऽवृतानादृतादिविरुद्धावयवानामुपलब्धेः । अपि च, असौ तेषु वर्तमानः कात्स्न्येन, एकदेशेन वा वर्तते ? ।
येन वृत्तावकस्मिन्नवावयवे परिसमाप्तत्वादनकावयववृत्तित्वं न स्यात प्रत्यवयवं कान्येन वृत्ती चावयविवहुत्वापत्तेः । एकदेशन वृत्तौ च तस्य निरंशत्वाभ्युपगमविरोधः । सांशत्वे वा शास्ततो भिन्नाः, o अभिन्ना वा ? | भिन्नत्वे पुनरप्यनेकांशहत्तरेकस्य कात्स्न्यैकदेशविकल्पानतिक्रमादनवस्था । अभिन्नत्वे न | केचिदंशाः स्युः । इति नास्ति वाह्योऽयः कश्चित् । किन्तु ज्ञानमेवेदं सर्व नीलाद्याकारेण प्रतिभाति, बाह्या-18
र्थस्य जडत्वेन प्रतिभासायोगात् । यथोक्तम्-"स्वाकारबुद्धिजनका दृश्या नेन्द्रियगांचराः" । अलङ्कारकारेणाप्युक्तम्
"यदि संवेद्यते नीलं कथं वाह्य तदुच्यते । न चेत्संवेद्यते नीलं कथं बाह्य तदुच्यते ?" ॥ १॥ __ यदि बाह्योऽर्थो नास्ति, किंविषयस्तह्ययं घटपटादिप्रतिभासः? इति चेत् । ननु निरालम्बन एवाऽयमना-1 दिवितथवासनाप्रवर्तितः, निर्विषयत्वात.आकाशकेशज्ञानवत. स्वमज्ञानवद् वेति । अत एवोक्तम
॥१२९॥ 1 'मबाधः' इत्यपि पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org