________________
स्याद्०
स्मृत्यादेः प्रमाणस्याभामाण्यप्रसङ्गः, तस्यार्थाऽजन्यत्वात् । न च स्मृतिर्न प्रमाणम् , अनुमानप्रमाणप्राणभूत॥१२६॥ त्वात् साध्यसाधनसंबन्धस्मरणपूर्वकत्वात् तस्य।
जनकमेव च चेद् ग्राह्यम् , तदा स्वसंवेदनस्य कथं ग्राहकत्वम् ? तस्य हि ग्राह्य स्वरूपमेव । न च तेन | तज्जन्यते, स्वात्मनि क्रियाविरोधात् । तस्मात् स्वसामग्रीप्रभवयोर्घटप्रदीपयोरिवार्थज्ञानयोः प्रकाश्यप्रका- 18 शकभावसंभवाद् न ज्ञाननिमित्तत्वमर्थस्य । नन्वर्थाऽजन्यत्वे ज्ञानस्य कथं प्रतिनियतकर्मव्यवस्था ? तदुत्प-18 त्तितदाकारताभ्यां हि सोपपद्यते । तस्मादनुत्पन्नस्याऽतदाकारस्य च ज्ञानस्य सर्वार्थान् प्रत्यविशेषात् सर्वग्रहणं प्रसज्येत । नैवम् । तदुत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियतार्थप्रकाशकत्वो. पपत्तेः । तदुत्पत्तावपि च योग्यताऽवश्यमेष्टव्याः अन्यथाऽशेषार्थसान्निध्ये तत्तदर्थाऽसांनिध्येऽपि कुतश्चिदेवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति कौतस्कुतोऽयं विभागः ।
तदाकारता त्वर्थाकारसंक्रान्त्या तावदनुपपन्ना, अर्थस्य निराकारत्वप्रसङ्गात् , ज्ञानस्य साकारत्वप्र| सङ्गाच्च । अर्थेन च मूर्तेनामूर्तस्य ज्ञानस्य कीदृशं सादृश्यम् । इत्यर्थविशेषग्रहणपरिणाम एव साऽभ्युपेया। | ततः।
" अर्थेन घटयत्येनां न हि मुक्त्वाऽर्थरूपताम् । तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता "॥१॥ ॥१२६॥ | इति यत्किञ्चिदेतत् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org