________________
स्याद्
॥१११॥
व्याख्या-चित्-चैतन्यशक्तिः, आत्मस्वरूपभूता; अर्थशून्या-विषयपरिच्छेदविरहिता; अर्थाध्यवसायस्य बुद्धिव्यापारत्वाद्- इत्येका कल्पना । बुद्धिश्च महत्तत्त्वाख्या; जडा, अनवबोधस्वरूपा-इति द्वितीया। अम्बरादि-व्योमप्रभृति भूतपञ्चकं, शब्दादितन्मात्रजम्-शब्दादीनि यानि पञ्च तन्मात्राणि सूक्ष्मसंज्ञानि, तेभ्यो जातमुत्पन्न, शब्दादितन्मात्रजम्-इति तृतीया। अत्र "च" शब्दो गम्यः । पुरुषस्य च-प्रकृतिविकृत्यनात्मकस्यात्मनो न बन्धमोक्षौ, किन्तु प्रकृतेरेव । तथा च कापिलाः"तस्माद् न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः" ॥१॥
तत्र बन्धः-प्राकृतिकादिः, मोक्षः-पञ्चविंशतितत्त्वज्ञानपूर्वकोऽपवर्गः-इति चतुर्थी । इति शब्दस्य प्रकारार्थत्वाद्- एवंप्रकारमन्यदपि, विरोधीति- विरुद्धं, पूर्वापरविरोधादिदोषाऽऽघ्रातम् ; जडैः- मूईः, | तत्वावबोधविधुरधीभिः कापिलैः; कियन्न ग्रथितं-कियद् न स्वशास्त्रेषूपनिबद्धम् । कियदित्यस्यागर्भम् । तत्परूपितविरुद्धार्थानामानन्त्येनेयत्ताऽनवधारणात् । इति संक्षेपार्थः।
व्यासार्थस्त्वयम्-साङ्ख्यमते किल दुःखत्रयाभिहतस्य पुरुषस्य तदपघातहेतुतत्त्वजिज्ञासा उत्पद्यते । | आध्यात्मिकमांधिदैविकमाधिभौतिकं चेति दुःखत्रयम् । तत्राध्यात्मिकं द्विविध-शारीरं मानसं च । शारीरं| वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं-कामक्रोधलोभमोहेर्ष्याविषयाऽदर्शननिवन्धनम् । सर्वे चैतदान्तरो- ॥१११॥ पायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दुःखं द्वधा- आधिभौतिकमाधिदैविकं चेति । तत्राधिभौ
Jain Education intemational
For Private & Personal Use Only
www.jainelibrary.org