________________
स्याद्
॥११०॥
| वात्मकश्च ध्वनिर्वाचक इति । अन्यथा-प्रकारान्तरैः, पुनर्वाच्यवाचकभावव्यवस्थामातिष्ठमानानां वादिनां प्रतिभैव प्रमाद्यति, न तु तद्भणितयो युक्तिस्पर्शमात्रमपि सहन्ते ।
कानि तानि वाच्यवाचकभावप्रकारान्तराणि परवादिनामिति चेत्-एते ब्रूमः । “अपोह एव शब्दार्थः" इत्येके; "अपोहः, शब्दलिङ्गाभ्यां, न वस्तु विधिनोच्यते” इति वचनात् । अपरे च सामान्यमात्रमेव शब्दानां | गोचरः; तस्य कचित् प्रतिपन्नस्य, एकरूपतया सर्वत्र संकेतविषयतोपपत्तेः । न पुनर्विशेषाः, तेषामानन्त्यतः का| स्न्येनोपलब्धुमशक्यतया तद्विषयताऽनुपपत्तेः। विधिवादिनस्तु-विधिरेव वाक्यार्थः अप्रवृत्तप्रवर्तनस्वभावत्वात् । | तस्येत्याचक्षते । विधिरपि- तत्तद्वादिविप्रतिपत्त्याऽनेकपकारः । तथाहि-वाक्यरूपः शब्द एव प्रवर्तकत्वाद् | विधिरित्येके । तद्व्यापादो भावनाऽपरपर्यायो विधिरित्यन्ये । नियोग इत्यपरे। प्रैषादय इत्येके । तिरस्कृतत
दुपाधिप्रवर्तनामात्रमित्यन्ये । एवं फलतदभिलाषकर्मादयोऽपि वाच्याः। एतेषां निराकरणं सपूर्वोत्तरपक्षं न्याय| कुमुदचन्द्रादवसेयमिति । इति काव्यार्थः ॥ १४ ॥
इदानीं सांख्याभिमतप्रकृतिपुरुषादितत्त्वानां विरोधावरुद्धत्वं ख्यापयन् , तद्वालिशताविलसितानामपरिमितत्वं दर्शयति
चिदर्थशन्या च, जडा च बुद्धिः, शब्दादितन्मात्रजमम्बरादि। न बन्धमोक्षौ पुरुषस्य चेति, कियद जडैन ग्रथितं विरोधि ? ॥१५॥
॥११०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org