________________
स्याद् ॥१०९॥
तथा वर्तमानः केन वार्यते ?; भवन्ति हि वक्तारो योगिनः- शरीरं प्रति घट इति; संकेतानां पुरुषेच्छाधीनतयाऽनियतत्वाद् । यथा चौरशब्दोऽन्यत्र तस्करे रूढोऽपि, दाक्षिणात्यानामोदने प्रसिद्धः । यथा च-कुमारशब्दः पूर्वदेशे आश्विनमाले रूढः । एवं कर्कटीशब्दादयोऽपि तत्तद्देशापेक्षया योन्यादिवाचका ज्ञेयाः। कालापेक्षया | पुनर्यथा जैनानां प्रायश्चित्तविधौ धृतिश्रद्धासंहननादिमति प्राचीनकाले, षड्गुरुशब्देन- शतमशीत्यधिकमुपवासानामुच्यते स्म, सांपतकाले तु, तद्विपरीते तेनैव षड्गुरुशब्देन- उपवासत्रयमेव सङ्केत्यते, जीतकल्पव्यवहारानुसारात् । शास्त्रापेक्षया तु यथा पुराणेषु- द्वादशीशब्देनैकादशी त्रिपुरार्णवे च-अलिशब्देन मदिराभि| पक्तम् । च, मैथुनशब्देन मधुसर्पिषोर्ग्रहणम् ; इत्यादि।
न चैवं सङ्केतस्यैवार्थप्रत्यायने प्राधान्यं; स्वाभाविकसामर्थ्यसाचिव्यादेव तत्र तस्य प्रवृत्तेः, सर्व| शब्दानां सर्वार्थभत्यायनशक्तियुक्तत्वात् । यत्र च देशकालादौ यदर्थप्रतिपादनशक्तिसहकारी संकेतस्तत्र | तमर्थ प्रतिपादयति । ____तथा च निर्जितदुर्जयपरप्रवादाः श्रीदेवमूरिपादाः- " स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं
शब्दः"। अत्र शक्तिपदार्थसमर्थनं ग्रन्थान्तरादवसेयम् । अतोऽन्यथेत्यादि उत्तरार्द्ध पूर्ववत् ॥ प्रतिभाप्रमादस्तु| तेषां सदसदेकान्ते वाच्यस्य प्रतिनियतार्थविषयत्वे च वाचकस्य उक्तयुक्त्या दोषसद्भावाद् व्यवहारानुपपत्तेः।
18॥१०९॥ तदर्य समुदायार्थः- सामान्यविशेषात्मकस्य, भावाभावात्मकस्य च वस्तुनः-सामान्यविशेषात्मको, भावाभा
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org