________________
स्याद्
॥१०४
न्यविशेषयोः सर्वथा विरुद्धधर्माध्यासितत्वम् । कथञ्चिद् विरुद्धधर्माध्यासितत्वं चंद् विवक्षितम्--तदाऽ- | स्मत्कक्षाप्रवेशः; कथञ्चिद् विरुद्धधर्माध्यासस्य कथञ्चिद् भेदाविनाभूतत्वात् । पाथःपावकदृष्टान्तोऽपि साध्यसाधनविकलः; तयोरपि कथञ्चिदेव विरुद्धधर्माध्यासितत्वेन, भिन्नत्वेन च स्वीकरणात् । पयस्त्वपाव| कत्वादिना हि तयोविरुद्धधर्माध्यासः, भेदश्च; द्रव्यवादिना पुनस्तद्वैपरीत्यमिति । तथा च कथं न सामान्य| विशेषाऽऽत्मकत्वं वस्तुनो घटते ? इति । ततः सुष्ट्रक्तं ' वाच्यमेकमनेकरूपम् ' इति ।
एवं वाचकमपि शब्दाख्यं द्वयाऽऽमकम्-सामान्यविशेषाऽऽत्मकम् । सर्वशब्दव्यक्तिष्वनुयायि शब्दत्व| मेकम् ; शाङ्खशातीव्रमन्दोदात्तानुदात्तस्वरितादिविशेषभेदादनेकम् । शब्दस्य हि सामान्यविशेषाऽऽत्मकत्वं | पौद्गलिकत्वाद् व्यक्तमेव । तथाहि- पौद्गलिकः शब्दः, इन्द्रियार्थत्वात् , रूपादिवत् ।
यच्चास्य पौद्गलिकत्वनिषेधाय स्पर्शशून्याश्रयत्वात् , अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातात् , पूर्व पश्चाचावयवानुपलब्धेः, सूक्ष्ममूर्तद्रव्यान्तराऽप्रेरकत्वाद्, गगनगुणत्वात् चेति पञ्च हेतवो यौगैरुपन्यस्ताः, ते हेत्वाभासाः । तथाहि-शब्दपर्यायस्याऽऽश्रयो भाषावर्गणा, न पुनराकाशम् । तत्र च स्पर्शो निर्णीयते एव। यथा-शब्दाऽऽश्रयः स्पर्शवान् , अनुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानाऽनुपलभ्यमानेन्द्रियाथेत्वात तथाविधगन्धाऽऽधारद्रव्यपरमाणुवत , इति-असिद्धःप्रथमः। द्वितीयस्तु-गन्धद्रव्येण व्यभिचारादनका
१ . स्तद्विपरीतमिति ' इत्यपि पाठः ।
॥१०
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org