________________
स्याद्०
॥१०५॥
|न्तिकः; वर्त्यमानजात्यकस्तूरिकादि गन्धद्रव्यं हि पिहितद्वाराऽपवरकस्यान्तर्विशति, बहिश्च निर्याति, न चापौद्गलिकम् ।
अथ तत्र मूक्ष्मरन्ध्रसंभवाद् नातिनिबिडत्वम् , अतस्तत्र तत्मवेशनिष्क्रमौः कथमन्यथोद्घाटितद्वारावस्थायामिव न तदेकार्णवत्वम् ?, सर्वथा नीरन्ध्रे तु प्रदेशे न तयोः संभवः, इति चेत्-तर्हि शब्देऽप्येतत्समानम्- | इत्यसिद्धो हेतुः । तृतीयस्तु- तडिल्लतोल्कादिभिरनैकान्तिकः । चतुर्थोऽपि-तथैव; गन्धद्रव्यविशेषसूक्ष्मरजोधूमादिभिर्व्यभिचारात । नहि गन्धद्रव्याऽऽदिकमपि नासायां निविशमानं तद्विवरद्वारदेशोद्भिन्नश्मश्रुप्रेरकं दृश्यते । | पञ्चमः पुनः- असिद्धः । तथाहि-न गगनगुणः शब्दः, अस्मदादिप्रत्यक्षत्वाद्, रूपादिवत् । इति सिद्धः || पौद्गलिकत्वात् सामान्यविशेषात्मकः शब्द इति।
न च वाच्यम्- आत्मन्यपौद्गलिकेऽपि कथं सामान्यविशेषाऽऽत्मकत्वं निर्विवादमनुभूयते इति; यतः| संसार्यात्मनः प्रतिप्रदेशमनन्तानन्तकर्मपरमाणुभिः सह वह्नितापितधनकुट्टितनिर्विभागपिण्डीभूतसूचीकलापवल्लोलीभावमापन्नस्य कथञ्चित पौरालिकत्वाभ्यनुज्ञानादिति । यद्यपि स्याद्वादवादिनां पौगालिकमपौद्गलिकं च सर्व वस्तु सामान्यविशेषात्मकं, तथाऽप्यपौद्गलिकेषु धर्माधर्माकाशकालेषु तदात्मकत्वमर्वाग्दृशां न तथा प्रतीतिविष-18
॥१०५॥ यमायाति । पौद्गलिकेषु पुनस्तत् साध्यमानं तेषां सुश्रद्धानम् । इत्यप्रस्तुतमपि शब्दस्य पौद्गलिकत्वमत्र सामान्यविशेषाऽऽत्मकत्वसाधनायोपन्यस्तमिति ।
Jain Educatiemational
For Private & Personal Use Only
ww
library.org