________________
स्याद् थाऽनुपपत्तेव्यावस्या भाव्यम् । व्यावृत्तेरपि च व्यावृत्तौ विशेषाणामभाव एव स्यात् । तत्स्वरूपभूताया व्या
वृत्तेः प्रतिषिद्धत्वात् , अनवस्थापाताच्च । एका चेत्-सामान्यमेव संज्ञाऽन्तरेण प्रतिपन्नं स्यात् , अनुवृत्तिप्रत्य- | ॥१०॥
यलक्षणाऽव्यभिचारात् । किञ्च, अमी विशेषाः- सामान्याद् भिन्ना अभिन्ना वा?। भिन्नाश्चेद्-मण्डूकजटाभारानुकाराः। अभिन्नाश्चेत्-तदेव, तत्स्वरूपवत् । इति सामान्येकान्तवादः।
पर्यायनयान्वयिनस्तु भाषन्ते- विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थः; ततो विष्वग्भूतस्य सामान्यस्याऽप्रतीयमानत्वात् । नहि गवादिव्यक्त्यनुभक्काले वर्णसंस्थानात्मकं व्यक्तिरूपमपहाया, अन्य| त्किञ्चिदेकमनुयायि प्रत्यक्ष प्रतिभासते ; तादृशस्यानुभवाभावात् । तथा च पठन्ति
"एतासु पञ्चस्ववभासिनीषु प्रत्यक्षबोधे स्फुटमङ्गुलीषु ।
साधारणं रूपमवेक्षते यः, शृङ्गं शिरस्यात्मन ईक्षते सः " ॥१॥ एकाकारपरामर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिभ्य एवोत्पद्यतेः इति न तेन सामान्यसाधनं न्याययम् । । किञ्च, यदिदं सामान्यं परिकल्प्यते- तदेकमनकं वा । एकमपि- सर्वगतमसर्वगतं वा । सर्वगतं चेत्
किं न व्यक्त्यन्तरालेखूपलभ्यते । सर्वगतैकत्वाऽभ्युपगमे च तस्य- यथा गोत्वसामान्यं गोव्यक्तीः क्रोडीकरोति, 18॥१० 8 एवं किन घटपटादिव्यक्तीरपि ?; अविशेषात् । असर्वगतं चेद्- विशेषरूपाऽऽपत्तिः, अभ्युपगमवाधश्च ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ܀ܝ
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org