________________
स्याद्०
॥९७॥
१३
66
“ हेतोरद्वैतसिद्धिश्चेद् द्वैतं स्याद् हेतुसाध्ययोः । हेतुना चेद् विना सिद्धिद्वैतं वाङ्मात्रतो न किम् ?” ॥१॥ पुरुष एवेदं सर्वम् ” इत्यादेः, “ सर्व वै खल्विदं ब्रह्म ” इत्यादेचागमादपि न तत्सिद्धिः । तस्यापि द्वैताऽविनाभावित्वेन अद्वैतं प्रति प्रामाण्यासम्भवात् ; वाच्यवाचकभावलक्षणस्य द्वैतस्यैव तत्रापि दर्शनात् । तदुक्तम्
" कर्मद्वैतं फलद्वैतं लोकद्वैतं विरुध्यते । विद्याऽविद्याद्वयं न स्याद् बन्धमोक्षद्वयं तथा " ॥ १ ॥ ततः कथमागमादपि तत्सिद्धिः । ततो न पुरुषाऽद्वैतलक्षणमेकमेव प्रमाणस्य विषयः । इति सुव्यवस्थितः प्रपञ्चः । इति काव्यार्थः ।। १२ ।।
अथ स्वाभिमतसामान्यविशेषोभ याऽऽत्मक वाच्यवाचकभावसमर्थनपुरःसरं तीर्थान्तरीयप्रकल्पिततदेकान्तगोचरवाच्यवाचकभावनिरासद्वारेण तेषां प्रतिभावैभवाऽभावमाह
-
अनेकarssanaमेव वाच्यं, द्वयाऽऽत्मकं वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाच्यक्लृप्तावतावकानां प्रतिभाप्रमादः ॥१४॥ व्याख्या–वाच्यम्-अभिधेयं, चेतनमचेतनं च वस्तु; (एवकारस्याऽप्यर्थत्वात्) सामान्यरूपतया एकाऽऽत्मकमपि; व्यक्तिभेदेनाऽनेकम् - अनेकरूपम् । अथवाऽनेकरूपमपि एकाSSत्मकम् अन्योऽन्यं संवलितत्वादित्थमपि
Jain Education International
For Private & Personal Use Only
॥९७॥
www.jainelibrary.org