SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ स्याद्० ॥९ ॥ | कलधौतम् ; तथा चायम् , तस्मात् तथा । ___ तदेतद् वार्तम् । तथाहि-मिथ्यारूपत्वं तैः कीदृग् विवक्षितम् ?; किमत्यन्ताऽसत्त्वम् , उतान्यस्यान्याकार| तया प्रतीतत्वम् ,आहोस्विदनिर्वाच्यत्वम् ?; प्रथमपक्षे-असत्ख्यातिप्रसङ्गः। द्वितीये-विपरीतख्यातिस्वीकृतिः। तृतीये तु किमिदमनिर्वाच्यत्वम् ?। निःस्वभावत्वं चेत् , निसः प्रतिषेधार्थत्वे, स्वभावशब्दस्यापि भावाभाव| योरन्यतरार्थत्वे, असत्ख्यातिसत्ख्यात्यभ्युपगमप्रसङ्गः भावप्रतिषेधे-असत्ख्यातिः, अभावप्रतिषेधे-सत्ख्या- | तिरिति । प्रतीत्यगोचरत्वं निःस्वभावत्वमिति चेत् । अत्र विरोधः- स प्रपञ्चो हि न प्रतीयते चेत् , कथं धर्मित| योपात्तः; ? कथं च प्रतीयमानत्वं हेतुतयोपात्तम् । तथोपादाने वा कथं न प्रतीयते । यथा प्रतीयते न तथेति चेत् , तर्हि विपरीतख्यातिरियमभ्युपगता स्यात् । किञ्च, इयमनिर्वाच्यता प्रपञ्चस्य प्रत्यक्षवाधिता। घटोऽयमित्याद्याकारं हि प्रत्यक्षं-प्रपञ्चस्य सत्यतामेव व्यवस्यति; घटादिप्रतिनियतपदार्थपरिच्छेदाऽऽत्मनस्तस्योत्पादात् । इतरेतरविविक्तवस्तूनामेव च प्रपञ्चशब्दवाच्यत्वात् । ____अथ प्रत्यक्षस्य विधायकत्वात् कथं प्रतिषेधे सामर्थ्यम् । प्रत्यक्षं हि- इदमिति वस्तुस्वरूपं गृह्णाति, | नान्यत्स्वरूपं प्रतिषेधति । १ निःसारम् । ॥९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy