SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ रायसेनइयं । sisterस कालागुरुपवरकुन्दुरुक्कतुरुक्क धूवमघमघंतगन्धुद्भूयाभिरामं सुगन्धवैरगन्धियं गन्धर्वहिभूतं दिवं सुरवराभिंग प्रणजोरगं करेह कारवेह करिता य कारवेत्ता य विप्पामेव ऐयमाणत्तियं पचपह | लजभास्वरप्रभूतम् तस्य पुनः कथम्भूतस्य ? इत्याह-१ वृन्तेन - अधोवर्तिना तिष्ठतीत्येवंशीलं वृन्तस्थायि तस्य वृन्तस्थायिनः - वृन्तमधोभागे उपरि पत्राणीत्येवं स्थानशीलस्येत्यर्थः । २ दशानामधं पञ्च दशार्थं वर्णा यस्य तद् दशार्धवर्णं तस्य पञ्चवर्णस्येति ५ भावः । इत्थम्भूतस्य च कुसुमजातस्य वर्ष वर्षित्वा ततः योजन परिमण्डलं क्षेत्रं ६ दिव्यं प्रधानं ७ सुरवराभिगमनयोग्यं ८ कुरुत । इत्यत आह-३ कालागुरुः प्रसिद्धः प्रवरः - प्रधानः कुन्दुरुक्क :- चीडा तुरुकं - सिल्हकम् कालागुरुथ प्रवरकुन्दुरुकतुरुक्कौ च कालागुरुप्रवरकुन्दुरुक तुरुक्काः तेषां धूपस्य यो मघमघायमानो गन्धः उद्भूतः - इतस्ततो विप्रसृतस्तेनाभिरामं रमणीयं कालागुरुपवरकुन्दुरुक्कतुरुक धूपमघमवायमानगन्धोद्धूताभिरामम् तथा ४ शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धाश्च - वासाः सुगन्धवरगन्धास्तेषां गन्धः सोऽस्यास्तीति सुगन्धवरगन्धिकम् "अतोऽनेकखरात्" [७-२-६ हैमश० ] इति 'इक' प्रत्ययः, अत एव ५ २० गन्धवर्त्तिभूतम् - सौरभ्यातिशयात् गन्धद्रव्यगुटिकाकल्पमिति भावः, न केवलं स्वयं कुरुत किन्त्वन्यैरपि ९ कारयत १० कृत्वा च कारयित्वा च १२ एताम् आज्ञप्तिकां ११ क्षिप्रमेव - शीघ्रमेव १३ प्रत्यर्पयत - यथोक्तकार्यसम्पादनेन सफलां कृत्वा निवेदयत । १ कुन्दरुक्कः - पा० ५। कुन्दरुक्कतुरुक्क चीडाभिधं गन्धद्रव्यविशेषः - भा० १। Jain Educationternational For Private & Personal Use Only ॥५५॥ www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy