SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥५६॥ Jain Education [१९] ए से आभियोगिया देवा सूरिया भेणं देवेणं एवं वृत्ता समाणा हेतुट्ठ - जाब- हियया कयलपरिग्गहियं सनहं सिरसावत्तं मत्थेए अञ्जलिं केहु एवं देवो ! तहत्ति आणाएं' विएणं वैयणं पडिसुन्ति, 'एवं देवो तहत्ति आणाएं' चिणएणं वयणं परिसुणेत्ता उत्तरपुरस्थिमं दिसिभागं अवमन्ति, उत्तरपुरत्थिमं दिसिभागं अवकमित्ता वेडव्विर्थसमुग्धाएवं समोहण्णन्ति समोहणित्ता संखेजाई जोयणाई देंण्डं [१९] १ ततो 'णं' इति पूर्ववत् २ ते आभियोगिका देवाः ३ सूर्यामेण देवेन ४ एवमुक्ताः सन्तः ५ ' हट्टतुट्ठ-जाव हियया' इति, अत्र 'यावत्' शब्दकरणात् [ पृ० ४३ टिप्पण १०] इति द्रष्टव्यम् । १० द्वयोर्हस्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः सम्पुटरूपतया यदेकत्र मीलनं सा अञ्जलिः ताम् ६ करवलाभ्यां परिगृहीता - निष्पादिता करतलपरिगृहीता ताम् ७ दश नखा यस्यां एकैकस्मिन् हस्ते नखपञ्चकसम्भवात् दशनखा ताम् तथा ८ आवर्त्तनमावर्त्तः शिरस्यावर्त्तो यस्याः सा शिरस्यावर्त्ता - 'कण्ठे काल:' 'उरसिलोमा' इत्यादिवत् अलुक्समासः - ताम् अत एवाह-९ मस्तके ११ कृत्वा १३ विनयेन १४ वचनं सूर्याभस्य देवस्य १५ प्रतिशृण्वन्ति- अभ्युपगच्छन्ति । कथम्भूतेन विनयेन ? इत्याह- १२ 'हे देव ! एवं यथैव यूयमादिशत तथैवाज्ञया = भवदादेशेन कुर्मः १० इत्येवंरूपेण | 'देवो' इत्यत्र ओकारः आमन्त्रणे प्राकृतलक्षणवशात् यथा 'अजो !' इत्यत्र । १६ प्रतिश्रुत्य वचनम् १७ उत्तरपूर्वदिग्भागम् ईशानकोणमित्यर्थः, तस्यात्यन्तं प्रशस्तत्वात् १८ अपक्रामन्ति गच्छन्ति अपक्रम्य च १९ वैक्रियसमुद्घातेन वैक्रियकरणाय प्रयत्नविशेषेण २० समवहन्यन्ते समवहता भवन्तीत्यर्थः समवहताश्वात्मप्रदेशान् दूरतो विक्षिपन्ति, तथा चाह - २२ दण्ड इव दण्ड:X एतानि त्रीणि अञ्जलेविशेषणानि गच्छन्ति अपक्रम्य पा० ५-४ । भा० १ = भगवदा - भा० २ । For Private & Personal Use Only tional आभियोगिकानां श्रीमहावीरं प्रति गमनम् w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy