SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥५७॥ निस्सिरंति, तंजहा-रयणाणं वयराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगम्भाणं पुलंगाणं सोगन्धियाणं जोईरसाणं अञ्जणाणं अञ्जणपुलंगाणं रययाणं जायसवाणं अडाणं फलिहाणं रिहाणं अहाबायरे पुग्गले परिसाडंति परिसाडित्ता अहासुहमे पुग्गले परियायंति परियाइत्ता दोचं पि वेउब्वियसमुग्घाएणं समोहण्णंति समोहणित्ता उत्तरवेवियाई ख्वाइं विउबंति ऊर्ध्वाध आयतः शरीरबाहल्यो जीवप्रदेशसमूहस्तं शरीराद् बहिः २१संख्येयानि योजनानि यावत् १ निसृजन्ति-निष्काशयन्ति, नि-५ सृज्य तथाविधान् पुद्गलानाददते । एतदेव दर्शयति, तद्यथा २-रत्नानाम्-कर्केतनादीनाम् ३ वज्राणाम् ४ वैडूर्याणाम् ५ लोहिताक्षाणाम् ६ मसारगल्लानाम् ७ हंसगर्भाणाम् ८ पुलकानाम् ९ सौगन्धिकानाम् १० xज्योतीरसानाम् ११ अञ्जनानाम् १२ अञ्जनपुलकानां १३ रजतानाम् १४ जातरूपाणाम् १५ अङ्कानाम् १६ स्फटिकानाम् १७ रिष्टानाम् १८ योग्यान् यथाबादरान् १९असारान् पुद्गलान् २० परिशातयन्ति २१ यथासूक्ष्मान् २२-सारान् पुद्गलान् २३ पर्याददते पर्यादाय च चिकीर्षितरूपनिर्माणार्थ २४द्वितीयमपि वारं वैक्रिय समुद्घातेन २५समवहन्यन्ते, समवहत्य च यथोक्तानां रत्नादीनाम् अयोग्यान् यथावादरान् पुद्गलान १० परिशातयन्ति यथासूक्ष्मानाददते आदाय च ईप्सितानि २६ उत्तरवैक्रियाणि २७ विकुर्वन्ति ननु रत्नादीनां प्रायोग्याः पुद्गला औदारिकाः, उत्तरक्रियरूपयोग्याश्च पुद्गला ग्राह्या वैक्रियास्ततः कथमेवमुक्तमिति ? उच्यते, इह रत्नादिग्रहणं सारतामात्रप्रतिपादनार्थम् नतु 'रत्नादीनामेव' परिग्रहार्थम् ततो रत्नादीनामिवेति द्रष्टव्यमिति न कश्चिद् दोषः। अथवा औदारिका अपि ते गृहीताः सन्तो x ज्योतीरत्नानाम्-पा० ५-४ भा० १ । * समुद्घट्टनेन-पा०५-४ मा० २। -नां योग्याना य-पा० ५-४ भा० १। 8 तैः-मु० पु०। For Private Personal use only mainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy