SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥५८॥ विउवित्ता ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जणाए सिग्याए उदध्याए दिखाए देवगैईए"तिरिय असंखेजाणं दीवसमुद्दाणं मैज्झमज्झेणं पीईवयमाणे वीईवयमाणे जेणेव जंबुद्दीवे दीवे जेणेव भारहे वासे जेणेव आमलकप्पा णयरी जेणेव अंबसालवणे चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिण करेंति वंदति नमसंति वंदित्ता नमंसित्ता एवं वदासिअम्हे णं भंते! सूरियाभस्स देवस्स आभियोगा देवा देवाणुप्पियाणं वंदामो णमंसामो सकारेमो सम्माणेमो वैक्रियतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात् तथातथापरिणमनस्वभावत्वात् अतोऽपि न कश्चिद्दोषः । १तत एवमुत्तरवैक्रियाणि रूपाणि कृत्वा २ तया देवजनप्रसिद्धया ३ उत्कृष्टया प्रशस्तविहायोगतिनामोदयात् प्रशस्तया ४ शीघ्रसञ्चरणात् त्वरितया त्वरा सञ्जाता अस्या इति त्वरिता ५ तया +प्रदेशान्तराऽऽक्रमणमिति चपला तया ६ xक्रोधादविमृश्येव श्रमासंवेदनात् चण्डेव चण्डा तया ८ निरन्तरं शीघ्रत्वगुणयोगात् शीघ्रा तया शीघ्रया ७ परमोत्कृष्टवेगपरिणामोपेता जवना तया ९ वातोद्धृतस्य दिगन्तव्यापिनो रजस इव या गतिः सा उद्धृता तया १० दिव्यया-दिवि देवलोके भवा दिव्या तया ११ देवगत्या १२ तिर्यग् १३असंख्येयानां १० द्वीपसमुद्राणां १४ मध्यंमध्येन-मध्येनेत्यर्थः । अवपतन्तोऽवपतन्तः-समागच्छन्त इति भावः, पूर्वान् द्वीपसमुद्रान् व्यतिक्रामन्तो व्यतिक्रामन्तः उल्लङ्घयन्त इत्यर्थः। शेषं सुगमं यावत+ प्रदेशान्तराक्रमेणमिति-भा० १। त्वरितगत्या हि प्रदेशान्तराक्रमणं भवति इति त्वरितगतिरेव 'चपला' शब्देन विशेष्यते इति भावो गम्यते। x क्रोधादिव श्रमा-भा०२। क्रोधाविष्टस्येव श्र-मु० पु०।- पृ०४१ टिप्पण ८। Jain Education Intel and For Private & Personal Use Only www.nelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy