________________
रायसेनइयं ।
114811
चोदगं णाइंमहियं पविरैलपप्फुसियं रयरेणुविणासणं दिवं सुरभिगन्धोदयवासं वासह वासित्ता हियरयं हरेय भट्टरयं उवसंतरेयं पसंतरेय कैरेह करिता कुसुमस्स जाणुंस्सेहपमाणमित्तं ओहिं वासं वासह वासित्ता जलयथलय भासुरम्प भूयस्स
नयत एडयित्वा च १ नात्युदकम् २ नाप्यतिमृत्तिकं यथा भवति एवं ६ सुरभिगन्धोदकवर्ष ७ वर्षत, कथम्भूतम् ? इत्याह५ दिव्यं प्रधानं सुरभिगन्धोपेतत्वात् पुनः कथम्भूतम् ? इत्याह - ३ प्रकर्षेण यावद् रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्क- ५ पेणेति भावः, स्पर्शनानि प्रस्पृष्टानि विरलानि धनभावे कर्दमसम्भवात् स्पृष्टानि - प्रकर्षवन्ति स्पर्शनानि - मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन् वर्षे तत् प्रविरलप्रस्पृष्टम् अत एव ४ श्लक्ष्णतरा रेणुपुद्गला - रजः त एव स्थूला रेणवः, रजांसि च रेणवच रजोरेणवस्तेषां विनाशनम् । एवम्भूतम् च सुरभिगन्धोदकं वर्षं वर्षित्वा योजनपरिमण्डलं क्षेत्र ८ निहतरजः कुरुतेति योगः निहतं रजो-भूय उत्थानासम्भवात् यत्र तद् निहतरजः, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि सम्भ वति तत आह-९ नष्टरजः- नष्टं सर्वथाऽदृश्यीभूतं रजो यत्र तद् नष्टरजः, तथा १० भ्रष्टं वातोद्धृततया योजनमात्रात् क्षेत्राद् दूरतः पलायितं रजो यस्मात् तद् भ्रष्टरजः एतदेव एकार्थिकद्वयेन प्रकटयति-११ उपशान्तरजः १२ प्रशान्तरजः १३ कुरुत, कृत्वा च १४ कुसुमस्य जातावेकवचनं कुसुमजातस्य १५ जानू-सेवप्रमाणमात्रम् १६ ओवेन - सामान्येन सर्वत्र योजनपरिमण्डले क्षेत्रे १७ वर्ष वर्षत, किंविशिष्टस्य कुसुमस्य १ इत्याह- १८ जलजं च स्थलजं च जलजस्थलजम् - जलजं पद्मादि स्थलजं विचकिलादि भाखरं| दीप्यमानम् प्रभूतं - अतिप्रचुरम् ततः कर्मधारयः, भाखरं च तत् प्रभूतं च भाखरप्रभूतं जलजस्थलजं च तत् भाखरप्रभूतं च जलजस्थ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org