SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। [१६] तए णं तस्स-सरियाभस्स-ईमेएतारूवे *अज्झस्थिते चिंतिते पत्थितेमणोगते संकप्पे समुपजित्था- मर्याभदेव[१०] सेयं खलु "मे समणे भगवं महावीरे जम्बूद्दीवे दीवे भारहे वासे आमलकप्पाए णयरीए बहिया अम्ब-स्य संकल्पः सालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति, महाफलं खली ॥५ ॥ तहाख्वाणं भगवन्ताणं णामगोयस्स वि सवणयाए किमङ्ग पुण अभिगमणवन्दणणमंसणपडिपुच्छणपज्जुवास-1 णयाए ? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए किमङ्ग पुण विउलस्स अट्ठस्स गहणयाए १५ तं गच्छामि णं सेमणं भगवं महावीरं वदामि णमंसामि सकारेमि [१६] १ ततः निपदनानन्तरम् २ तस्य-सूर्याभदेवस्य ३अयम् ४एतद्रूपः सङ्कल्पः समुदपद्यत । कथम्भूतः ? इत्याह-५मनोगतः मनसि गतो-व्यवस्थितः नाद्यापि वचसा प्रकाशितस्वरूप इति भावः । पुनः कथम्भूतः ? इत्याह-६आध्यात्मिकः आत्मनि अधि अध्यास्मम् तत्र भव आध्यात्मिकः-आत्मविषय इति भावः । सङ्कल्पश्च द्विधा भवति-कश्चिद् ध्यानात्मकः अपरश्चिन्तात्मकः, तत्रायं चिन्तात्मकः इति प्रतिपादनार्थमाह-७ चिन्तितः चिन्ता सञ्जाता अस्येति चिन्तितः-चिन्तात्मक इति भावः, सोऽपि कश्चिदभिलाषात्मको | भवति कश्चिदन्यथा, तत्रायमभिलाषात्मकः, तथा चाह-८ प्रार्थितः प्रार्थनं प्रार्थ:-णिजन्तत्वात् 'अल् प्रत्ययः-प्रार्थः सञ्जातोऽस्येति मार्थितः-अभिलाषात्मक इति भावः। किंस्वरूपः ? इत्याह [१७] ९ श्रेयः 8१० खलु निश्चितम् ११ मे मम श्रमणं भगवन्तं महावीरं वन्दितुं कायेन मनसा च प्रणन्तुम् । सत्कार* अत्र मूले टीकायां च पदानां व्युत्क्रमः। 8 इदं विवरणं प्रस्तुतं मूलपाठं शब्दशो नानुसरति अतो ज्ञायते यत् विवरणकारस्य दृष्टौ कश्चिद् Jain Education Internal For Private Personel Use Only ww.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy