SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥५०॥ [१४] नमोऽत्यु णं अरिहंताणं भगवंताणं आदिगराणं तित्थगराणं सयंसंबुद्धागं पुरिलुत्त मागं पुरिससीहाणं सूर्याभदेवेन पुरिसवरपुण्डरीयाणं पुरिसवरगन्धहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोयग- भगवान् राणं अभयदयाणं चक्खुदयाणं मग्गदयाणं जीवदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं धम्मदेसयाणं स्तुतः धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कबहीणं अप्पडिहयबरनाणदसणधराणं वियदृछ उमाणं जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाण मुत्ताणं मोयगाणं सव्वन्नूणं सम्बदरिसीणं सिवं अयलं अरुयं ५ अणंत अक्वयं अव्वाबाहं अपुणरावत्तिय सिद्धिगइनामधेयं ठाणं संपत्ताणं । [१५] नमोऽत्यु णं समणस्स भगवओ महावीरस्स आदिगरस्त तित्थयरस्स जाव [कण्डिका १४] संपाविउकामस्स, वन्दामिणं भगवन्तं तत्थगयं इहगते, पांसह मे भगवं तत्थगते इहगतं ति कटु वन्दति णमंसति वंदित्ता णमंसित्ता सीहासणवरगए पुव्वाभिमुहं सण्णिसण्णे । [१५] १ पश्यति मां स भगवान् तत्रगतः इहगतम् २ इति कृत्वा बन्दते-स्तौति नमस्यति-कायेन मनसा च ३ बन्दित्वा नम- १० स्यित्वा च भूयः ४ सिंहासनवरगतः गत्वा च ५ पूर्वाभिमुखं सन्निषण्णः। [१४] 0 एषां शब्दानां व्याख्यानं पृ० ३० ० टिप्पणे द्रष्टव्यम् केवलं विभक्तिभेदः । तत्र अनागतानां तु व्याख्यानमेवं बोध्यम्-नमोऽस्तु अर्हताम् भगवताम् स्वयंसंबुद्धानाम् लोकोत्तमानाम् लोकनाथानाम् लोकहितानाम् लोकप्रदीपानाम् लोकप्रद्योतकराणाम् शरणदयानाम् बोधिदयानाम् धर्मदयानाम् धर्मदेशकानाम् धर्मनायकानाम् धर्मसारथीनाम्....संप्राप्तानाम् Jain Educati onal For Private & Personel Use Only Tww.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy