________________
रायपसेण-
इयं।
॥४९॥
संभमं तुरियं चवलं सुरवरे xसीहासणाओ अब्भुटेइ अन्भुद्वित्ता पायपीढाओ पच्चोरुहति पच्चोरुहित्ता पाउयाओ ओमुयइ ओमुयइत्ता एगसाडियं उत्तरासंगं करेति करित्ता तित्थयराभिमुहे सत्तट्टपयाई अणुगच्छह अणुगच्छित्ता वामं जाणुं 8अंचेइ दाहिण जाणुं धरणितलंसि निह१ तिक्खुत्तो मुद्धाणं धरणितलंसि निमेइ निमित्ता ईसिं पच्चुन्नमइ पच्चुन्नमित्ताकडय-तुडियर्थभियभुयाओ साहरइ साहरित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासीमानम्-आभरणविशेषम्-घोलन्ति+ च भूषणानि धरन्तीति प्रलम्बमलम्बमानघोलभूषणधरः। सूत्रे च 'प्रलम्बमान'पदस्य विशेष्यात् | परतो निपातः प्राकृतत्वात् । हर्षवशादेव १ ससंभ्रमम् संभ्रमः इह विवक्षितक्रियाया बहुमानपूर्विका प्रवृत्तिः, सह सम्भ्रमो यस्य वन्दनस्य- गमनस्य वा तत् ससम्भ्रमम् क्रियाविशेषणमेतत् , २ त्वरितं-शीघ्रम् ३ चपलं-सम्भ्रमवशादेव व्याकुलं यथा भवत्येवं ४ सुरवरो-देववरः।
४सिंहासनाद् अभ्युत्तिष्ठति अभ्युत्थाय पादपीठात् प्रत्यवरोहति प्रत्यवरुह्य पादुकाः अवमुञ्चति अवमुच्य एकशाटिकम् उत्तरासङ्गं करोति कृत्वा तीर्थकराभिमुखः सप्ताष्टपदानि अनुगच्छति अनुगम्य वाम जानुम्-अञ्चति दक्षिणं जानुं धरणितले निधाय प्रिकृत्वः मूर्धानं धरणितले निम्नयति निम्नयित्वा ईषत् प्रत्युन्नमति प्रत्युन्नम्य ०कटक-तुटिकस्तब्धभुजान् संहरति संहृत्य करतलपरिगृहीतां दशनखां शिरस्यावर्ता मस्तके अञ्जलि कृत्वा एवमवादीत्- 8 "उत्पाटयति"-ऊर्च करोति। * "निम्नयति"-नीचैः करोति । + 'घोलत्' शब्दस्य द्वितीयाबहुवचनम् । घोलन्ति'-चलानिचञ्चलानि इति भावः ।% -स्य नमनस्य-पा०१-४ ।
o "कटक-तुटिकैः-हस्ताभरण-बाहाभरणविशेषः"-औ० वृ० ।
JainEduca
ional
For Private
Personal Use Only