________________
रायपसेण - इयं ।
॥४८॥
पीइमणे परमसोमणस्सिए हैरिसवसविसप्पमाणहियए विकसियवरकमलणयणे पॅयलियवरकडगतुडियकेऊरमउडकुंडल-हारविरायंतरइयवच्छे पॉलंबपलंबमाणघोलंतभूसणधरे इति भावः, अथवा हृष्टो नाम विस्मयमापनो यथा-'अहो भगवानास्ते' इति, तुष्टः-तोपं कृतवान् यथा-भव्यमभृद् यन्मया भगवानवलोकितः तोषवंशादेव चित्तमानन्दित-स्फीतीभूतं-"टु नदु समृद्धौ" इति वचनात्-यस्य स चित्तानन्दितः, सुखादिदर्शनात पाक्षिको निष्टान्तस्य परनिपातः, मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वयमीलनेन कर्मधारयः १ प्रीतिर्मनसि यस्यासौ प्रीतिमनाः-भगवति बहुमानपरायण इति भावः ततः क्रमेग बहुमानोत्कर्षवशात् २ शोभनं मनो यस्य स सुमनास्तस्य भावः सौमनस्यम् परमं च तत् सौमनस्यं च परमसौमनस्यम् तत् सञ्जातमस्येति परमसौमनस्यितः एतदेव व्यक्तीकुर्वन्नाह-३ हर्षवशेन विसर्पतविस्तारयायि हृदयं यस्य स हर्षवंशविसर्पद्धृदयः ४ हर्षवंशादेव विकसिते वरकमलवन नयने यस्य सः ५ तथा हर्षवशादेव शरीरोदुषण प्रचलितानि वराणि कटकानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षकाः केयूराणि-बाह्वाभरणविशेषरूपाणि मुकुटो-मौलिभूषणम् कुण्डले-कर्णाभरणे यस्य स प्रचलितवरकटकत्रुटितकेयरमुकुट कुण्डलः, तथा ६ हारेण विराजमानेन रचित-शोभितं १०
वक्षो यस्य स हारविराजमानरचितवक्षाः ततः पूर्वपदेन कर्मधारयसमासः तथा ७ प्रलम्बते इति प्रलम्बः='पदक'-प्रलम्ब___ * "जाति-काल-सुखादिभ्यः परवचनम्" इति काशिकावृत्ती-२-२-३६ । 8 “तुटिकाव बाहुरक्षकाः"-औ० वृ०। वक्षो यस्य स इह विवक्षित-पा० ५-४। भा० १ ० "प्रालम्बो झुम्बनकम्"-औ० वृ०। 'झूमणुं' इति भाषा । "सुवर्णनिर्मिता-आनाभिलम्बितकण्टिका प्रालम्बिका” इति अमरकोशः द्वि० कां० मनुष्यव० श्लो० १०४ । = "पदक[' इत्ययं शब्दो देशभाषायाः प्रतीयते।
Jain Education
For Private & Personal Use Only
www.jainelibrary.org