SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ रायपसेण इय । 'जम्बुद्दीवं दीवं 'विउलेणं ओहिणा आभोएमाणे आभोएमाणे पासति । [१३] तत्थ समर्ण भगवं महावीरं 'जंबूद्दीवे भारहे वासे आमलकप्पाए नयरीए बहिया अंबसालवणे चेइए | अहापडिरूवं उग्गहं उग्गहित्ता संजमेणं तवसा अप्पाणं भावेभाणं पासति, पासित्ता हेतु चित्तमादिए १ जम्ब्वा रत्नमय्या उत्तरकुरुवासिन्या उपलक्षितो द्वीपो जम्बूद्वीपस्तं जम्बूद्वीपम् - जम्बूद्वीपाभिधानं द्वीपम् २ विपुलेन विस्तीर्णेन अवधिना, तस्य हि सूर्याभस्य देवस्यावधिः - अधः प्रथमां पृथिवीं यावत् तिर्यक संख्येयान् (१) द्वीपसमुद्रानिति भवति विस्तीर्णस्तेन ||५ ३ आभोगयन् आभोगयन्- परिभावयन् पश्यति, अनेन 'सत्यप्यवधौ यदि तं ज्ञेयविषयमाभोगं न करोति तदा न किञ्चिदपि तेन जानाति पश्यति च' इत्यावेदितम् । [१३] ४ 'तत्र' तस्मिन् विपुलेनावधिना जम्बुद्वीपविषये दर्शने प्रवर्तमाने सति ५श्रमणम् - श्राम्यति तपस्यति नानाविधमिति श्रमणः ६ भगः - समग्रैश्वर्यादिलक्षणः उक्तं च- "ऐश्वर्यस्य समग्रस्य रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य पण्णां भग इतीङ्गना" [ ] भगोऽस्यास्तीति भगवान् तम् भगवन्तम् ७ “शूर वीर विक्रान्तौ " वीरयति - कपायान् प्रति विक्रामति स्मेति वीरः महांश्चासौ वीरश्च १० महावीरस्तम् जम्बूद्वीपे भारते वर्षे आमलकल्पाया नगर्या बहिर - आम्रशालवने चैत्ये अशोकवरपादस्याधः पृथिवी शिलापट्ट के सम्पर्कङ्कनिषण्णं गणसमृद्धिसंपरिवृतं यथाप्रतिरूपमवग्रहं गृहीत्वा संयमेन तपसा आत्मानं भावयन्तं पश्यति दृष्ट्वा च ९ हृष्टतुष्टोऽतीवतुष्ट + तिर्यक् असंख्येयान् मुद्रिते एव पुस्तके पाठः । “सौधर्म - एशानयोर्देवा अवधिविषयेण अधो रत्नप्रभां पश्यन्ति, तिर्यग् असंख्येयानि योजन - सहस्राणि, ऊर्ध्वम् आ स्वभवनात् " - तत्त्वार्थभाष्ये अ० ४ सू० २१ । Jain Education International For Private & Personal Use Only ॥४७॥ www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy