________________
रायपसेण
इयं।
॥४६॥
| अन्नहिं बहूहिं सूरियाभविमाणवासीहिं वैमाणिएहिं देवेहि य देवीहि य सद्धिं संपरिवुडे मैहया अहयनेटगीयवाइयततीतलतालतुडियघणमुइंगपडप्पवादियरवेणं "दिव्वाइं भोगभोगाई भुञ्जमाणे विहरति, इम च णं "केवलकप्पं | देवस्य परिवारभूता देवा उक्ताः। १ ये तु तस्मिन् सूर्याभे विमाने पौरजनपदस्थानीयाः, ये त्वाभियोग्याः-दासकल्पाः-तेऽतिभूयांसः आस्थानमण्डल्यामपि चानियतसंख्याका इति तेषां सामान्यत उपादानमाह-'अन्नेहिं बहहिं सूरियाभविमाणवासीहिं देवेहि देवीहि य सद्धिं संपरिखुडे'-एतैः सामानिकप्रभृतिभिः सार्धम् २ संपरिवृतः-सम्यग्नायकैकचित्ताराधनपरतया-परिवृतः। ३ 'महता रवेग'इति योगः ४ 'अहय' इति "आख्यानकप्रतिबद्धानि” इति वृद्धाः। अथवा अहतानि-अव्याहतानि-अक्षतानि इति भावः५ नाट्यगीतवादिनानि च ६ तन्त्री-वीणा तला:-हस्ततालाः तालाः कंसिकाः *तुटितानि-शेषतूर्याणि, तथा ७ धनः-घनसदृशो ध्वनिसाधर्म्यात् यो मृदङ्गः-मर्दलः पटुना-दक्षपुरुषेण प्रवादितः-तत एतेषां पदानां द्वन्द्वः-तेषां यो वस्तेन ८ दिव्यान्-दिवि भवान् अतिप्रधानानित्यर्थः, ९ 'भोगभोगाई' इति भोगार्हा ये भोगाः-शब्दादयस्तान्-सूत्रे नपुंसकता प्राकृत्वात् , प्राकृते हि लिङ्गव्यभिचारः। यदाह पाणिनिः स्वप्राकृतलक्षणे-“लिङ्ग व्यभिचार्यपि"[ ] इति-भुञ्जानो विहरति आस्ते । न केवलमास्ते किंतु १० इम-प्रत्यक्षतया उपलभ्यमानं ११ केवलकल्पम्-ईपदपरिसमाप्तं =केलं-केवलकल्पग-परिपूर्णतया केवलसदृशमिति भावः
* सं० तूर्य-प्रा० तुरिय-तुडिय-तुटिय-तुटित-इति शब्दपरिवर्तनम् । ४ 'भोग'शब्दस्य। लिङ्गमतन्त्रम् [८-४-४४५] इति आचार्यहेमचन्द्रः 8 -समाप्तं परिसमाप्त केवल केवलज्ञानकेवल-भा०१। = केवलं केवलज्ञानं केवल-पा० ५। भा० २।
Jain Educalanm
an
For Private Personal Use Only