________________
रायपसेणइयं ।
सूर्याभदेवस्य आभियोगिका
नाम् आदेश:
॥५२॥
सम्मामि कल्लाणं मङ्गलं चेतियं देवयं पज्जुवासामि, एयं मे पेचा हियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्ताए भविस्सतित्ति कटु एवं संपेहेइ, एवं संपेहित्ता आर्भिओगे देवे सहावेइ सदार्वित्ता एवं वयासी
[१८] एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जम्बूद्दीवे दीवे भारहे वासे आमलकप्पाए नयरीए | बहिया अम्बसालवणे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ। "तं गच्छह णं तुमे देवाणुप्पिया! जम्बूद्दीवं दीवं भौरहं वासं आमलकप्पं णयरिं यितुम्-कुसुमाञ्जलिमोचनेन पूजयितुम् , सम्मानयितुम्-उचितप्रतिपत्तिभिराराधयितुम् , कल्याण कल्याणकारित्वात् मङ्गलं दुरितोपशमकारित्वात् देवतां-देवं त्रैलोक्याधिपतित्वात् चैत्यं सुप्रशस्तमनोहेतुत्वात् पर्युपासितुं-सेवितुम् १ इतिकृत्वा इतिहेतोः २ एवं यथा वक्ष्यमाणं तथा ३ सम्प्रेक्षते बुद्ध्या परिभावयति, संप्रेक्ष्य च ४ आभियोगिकान्-आभिमुख्येन योजनं अभियोगः-प्रेष्यकर्मसु व्यापार्यमाणत्वम्-अभियोगेन जीवन्ति इति आभियोगिकाः “वेतनादेर्जीवति"[६-४-१५ हैमश०]इति 'इकण्प्रत्यया-आभियोगिका:खकर्मकरास्तान् ५ शब्दापयति-आकारयति ६ शब्दापयित्वा च तेषां सम्मुखम् ७ एवमवादी
[१८] ८ एवं खलु देवानांप्रियाः ! इत्यादि सुगमम् नवरं ९ देवानांप्रियाः-ऋजवः प्राज्ञाः। १० यस्मादेवं भगवान् विहरन् वर्तते तत्-तस्माद्-देवानांप्रियाः! यूयं गच्छत ११ जम्बूद्वीपं द्वीपम् तत्रापि १२ भारतं वर्षम् तत्रापि १३ आमलकल्पां नगरीम् परिवर्तितो मूलपाठो भवेत् ।
Jain Education lemonal
For Private & Personel Use Only
wwjainelibrary.org