________________
रायपसेण
इयं।
॥४४॥
[१२] 'ते णं काले णं ते णं समए णं सूरियामेणाम ० देवे सोहम्मे कप्पे सूरियाभे विमाणे सँभाए सुहम्माए 'सूरियामंसि सिंहासणंसि चउहिं सामाणियसाहस्सीहिं, चउहिं अग्गमहिसीहिं-सपरिवाराहिं. सूर्याभदेवेन
भगवानव[१२] १ 'ते' इति प्राकृतशैलीवशात् 'तस्मिन्' इति द्रष्टव्यम् यस्मिन् काले भगवान् वर्धमानस्वामी साक्षाद् विहरति तस्मिन्
लोकितः काले २ तस्मिन् समये यस्मिन्नवसरे भगवान् आम्रशालवने चैत्ये देशनां कृत्वोपरतस्तस्मिन्नवसरे इति भावः, ३ सूर्याभः |४ नाम्ना देवः । नामशब्दो ह्यव्ययरूपोऽप्यस्ति ततो विभक्तिलोपः। ५ सौधर्म सौधर्माख्ये कल्पे यत् ६ सूर्याभम्-सूर्याभ- ५ नामकं विमानं तस्मिन् या ७ सभा सुधर्माभिधा तस्याम् ८ यत् सूर्याभाभिधानं सिंहासनम् तत्रोपविष्टः सन्निति गम्यते। ९ समाने द्युतिविभवादी भवाः सामानिकाः-अध्यात्मादित्वाद् -'इकण-विमानाधिपतिसूर्याभदेवसदृशद्युतिविभवादिका देवा इत्यर्थः, ते च मातृ-पितृ-गुरु-उपाध्याय-महत्तरवत् सूर्याभदेवस्य पूजनीयाः केवलं विमानाधिपतित्वहीना इति सूर्याभ देवं स्वामिनं प्रतिपन्नाः, तेषां सहस्राणि सामानिकसहस्राणि तैश्चतुर्भिः, प्राकृतत्वाच सूत्रे * सकारस्य दीर्घत्वम् स्त्रीत्वं च । १० चतसृभिरग्रमहिषीभिः-इह xकृताभिषेका देवी महिषी इत्युच्यते, सा च स्वपरिवारभूतानां सर्वासामपि देवीनामग्रा इत्यग्रा, अग्राश्च ता महिष्यश्च अग्रमहिष्यस्ताभिश्चतसृभिः। कथम्भृताभिः? इत्याह-११ सपरिवाराभिः परिवारः सह यासां ताः सपरिवारास्ताभिः, परिवारश्चैकैकस्या
लिखितादशेषु मुद्रितपुस्तकेऽपि चासन् ‘णाम' शब्दः विवरणकारविवरणानुसारेण अस्माभिर्मूले योजितः । = "अध्यात्मादिभ्य इकण्"[६-३-७८ हैमश०] * 'सहस्स' शब्दस्य आद्यसकारो दौधों जातः । ४ "या कृताभिषेका नृपस्त्री सा महिषी, अन्या अकृताभिषेका नृपस्त्रियो भोगिन्य इत्युच्यन्ते" अमरकोश० द्वि० का० मनुष्यव० श्लो० ५।
Jain Education
anal
or Private & Personal Use Only
ww.jainelibrary.org