________________
रायपसेण- इयं ।
गमः
मा
धम्म परिकहेइ] शतए णं सा महइमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा
पर्षत्पति|णिसम्म हहतुट्ठ जाव हियया जाव समणं भगवं महावीरं वंदित्ता एवं वयासी-सुअक्खाए ते भन्ते ! निग्गन्थे । पावयणे जाव णत्थि णं अण्णे केइ समणे वा माहणे वा जे एरिसं धम्म आइक्खित्तए किमङ्ग पुण एत्तो उत्तरतरं? एवं वदित्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया]
1॥४३॥ तिए णं से सेए राया सा धारिणी देवी समणस्स भगवओ महावीरस्स अंतिए धम् सोचा णिसम्म हत जाब हियया उद्याए उट्ठति उद्वित्ता सुअक्खाए णं भन्ते ! निग्गन्थे पावयणे एवं वदिखा जामेव दिसिं पाउन्भूयाओ तामेव दिसिं पडिगयाओ]
[११] ततः सा महातिमहती मनुष्यपर्षद् श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्टा-यावत् १०-हृदया यावत् श्रमणं भगवन्तं महावीरं वन्दित्वा एवम् अवादीत्-सुआख्यातं त्वया भगवन् ! नम्रन्थं प्रवचनम् यावत् नास्ति अन्यः कश्चित् श्रमणो वा ब्राहगो वा य ईदृशं १० धर्मम् आख्यातुम् , किमङ्ग पुनः इतः ११ उत्तरतरम् ? एवम् उदित्वा यामेव दिशं प्रादुर्भुता तामेव दिशं प्रतिगता ।
४ ततः स श्वेतो राजा सा धारिणी देवी श्रमणस्य भगवतो महावीरस्य अन्तिके धर्मं श्रुत्वा निशम्य हृष्टतुष्टा यावत् हृदया उत्थया उत्तिष्ठन्ति | उत्थाय सुआख्यातं भगवन् ! नैग्रन्थं प्रवचनम् एवम् उदित्वा यामेव दिशं प्रादुर्भूताः तामेव दिशं प्रतिगताः। |१० 'यावत्' शब्देन 'आनन्दितचित्ता नन्दिता प्रीतिमनाः परमसौमनस्यिता हर्षवशविसर्पधृदया' इति पूर्तिईया । ११ उत्तमतरम् ।
Jain Education Inter
n al
For Private & Personel Use Only
jainelibrary.org