SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। ॥४२॥ भगवओमहावीरस्त अदूरसामन्ते छत्तादीए तित्थयराइसेसे पासन्ति पासित्ता जाण-वाहणाई ठवेंति उवित्ता जाण-वाहणेहिंतो पचोरुहन्ति पञ्चोरहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छन्ति उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति करित्ता वंदति णमंसंति वंदित्ताणमस्सित्ता णचासणे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहा विणएणं पञ्जलिउडा पज्जुवासंति] [तए णं से सेए राया नयणमालासहस्सेहिं पेच्छिज्जमाणे पेच्छिजमाणे जाव सा णं धारिणी देवी जेणेव ५ समणे भगवं महावीरे तेणेव उवागच्छंति उवागच्छित्ता जाव समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेंति वन्दंति णमंसंति सेअरायं पुरओ कटु जाव विणएणं पञ्जलिकडाओ पज्जुवासंति] तए णं समणे भगवं महावीरे सेअस्स रपणो धारिणीए देवीए तीसे य महइमहालियाए परिसाए जाव भगवतो महावीरस्य अदूरसामन्ते छत्रादिकान् तीर्थकरातिशेषान् पश्यन्ति दृष्ट्वा यान-वाहनानि स्थापयन्ति स्थापयित्वा यान-वाहनेभ्यः प्रत्यवरोहन्ति प्रत्यवरुह्य येनैव श्रमगो भगवान् महावीरः तेनैव उपागच्छन्ति उपागम्य श्रमणं भगवन्तं महावीरं ९प्रिकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति कृत्वा बन्दन्ते १० नमस्यन्ति वन्दित्वा नमस्थित्वा नात्यासन्ने नातिदूरे शुश्रूषमाणाः नमस्यमानाः अभिमुखाः विनयेन प्राञ्जलिपुटाः पर्युपासते। 8 ततः स श्वेतो राजा नयनमालासहौः प्रेक्ष्यमाणः प्रेक्ष्यमाणः यावत् सा धारिणी देवी येनैव श्रमणो भगवान् महावीरः तेनैव उपागच्छन्ति उपागम्य यावत् श्रमणं भगवन्तं महावोरं त्रिकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति वन्दन्ते नमस्यन्ति श्वेतराज पुरतः कृत्वा यावत् विनयेन कृतप्राञ्जलयः पर्युपासते। ततः श्रमणो भगवान् महावीरः श्वेतस्य राज्ञः धारिण्या देव्याः तस्याश्च महातिमहत्याः पर्षदः यावत् धर्म परिकथयति । ९प्रिकृत्वः वारप्रयम्। Jain Educat For Private Personal Use Only dow.ainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy