________________
रायपसेण
॥४॥
अगाराओ अणगारियं पव्वइस्सामो, पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जिस्सामो, अप्पेगइया जिणभत्तिरागेणं अप्पेगइया 'जीयमेयं ति कट्ट पहाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सिरसा कंठे मालकडा आविद्धमणिसुवण्णा कप्पियहार-अद्भहार-तिसर-पालंव-पलबमाणकडिसुत्तयकयसो. हाभरणा पवरवत्थपरिहिया चंदणोलित्तगायसरीरा, अप्पेगइया हयगया एवं गयगया रहगया सिबियागया संदमाणियागया अप्पेगइया पायविहारचारेणं पुरिसवग्गुरापरिक्खित्ता महया उक्किट्ठसीहणायबोलकलकलरवेणं पक्खुभियमहासमुद्दरवभूयं पिव करेमाणा आमलकप्पाए नयरीए मज्झंमज्झेणं णिग्गच्छन्ति णिग्गच्छित्ता जेणेव अंबसालवणे घेइए तेणेव उवागच्छन्ति उवागच्छित्ता समणस्स
भूत्वा अगारादू अनगारिक प्रवजिष्यामः, पञ्चानुवतिक सप्तशिक्षाप्रतिकं द्वादशविध गृहिधर्म प्रतिपत्स्यामहे. अप्येककाः जिनभक्तिरागेण, अप्येककाः ६ जीतम् एतत्' इति कृत्वा स्नाताः कृतबलिकर्मागः कृतकौतुकमङ्गलप्रायश्चित्ताः शिरसा कण्ठे कृतमालाः आविमणिसुवर्णाः कल्पितहार-अर्धहार-त्रिसर-प्रालम्ब-प्रलम्बमानकटिसूप्रककृतशोभाभरणाः परिहितप्रवरवस्त्राः चन्दनावलिप्तगात्रशरीराः, अप्येककाः हयगताः एवम् गजगताः | रथगताः शिविकागताः स्पन्दमानिकागताः, अप्येककाः पादविहारचारेण पुरुषवागुरापरिक्षिप्ताः महता उत्कृष्टसिंहनाद ७ बोलकलकलरवेण प्रक्षुब्धमहासमुद्ररवभूतमिव कुर्वन्तः आमलकल्पायाः नगर्याः ८ मध्यमध्येन निर्गच्छन्ति, निर्गम्य येनैव आम्रशालबनं चैत्यम् तेनैव उपागच्छन्ति उपागम्य श्रमणस्य ६ जीतम् आचार:-प्रथा-परम्परा ७ बोल: अस्पष्टशब्दः । कलकलः स्पष्टशब्दः । ८ "मध्यंमध्येन इत्यर्थः । 'गृहंगृहेण 'मध्यमध्येन' 'पदंपदेन' 'सुखसुखेन' इत्यादयः शब्दाः चिरंतनव्याकरणेषु सुसाधवः प्रतिपादिता इति नायम् अपप्रयोगः"-श्रीमलयगिरिकृतं रायपसेणइयविवरणम् ।
Jain Educat ional
For Private Personal Use Only
Www.jainelibrary.org