SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। । बहवे उग्गा उग्गपुत्ता भोगा भोगपुत्ता राइण्णा राइण्णपुत्ता खत्तिया खत्तियपुत्ता भडा भडपुत्ता जोहा जोहपुत्ता पसत्थारो मल्लई मल्लइपुत्ता लेच्छई लेच्छइपुत्ता अण्णे य बहवे राईसरतलवरमाडंबियकोडुंबियइन्भसेडिसेणावइसत्थवाहप्पभितयो अप्पेगइया वंदणवत्तियं अप्पेगइया पूयणवत्तियं एवं सकारवत्तियं सम्माणवत्तियं दसणवत्तिय कोऊहलवत्तियं, अप्पेगइया अट्टविणिच्छयहेउं-अस्सुयाइं सुणेस्सामो सुयाई निस्संकियाई करिस्सामो, अप्पेगइया अट्ठाई हेऊई कारणाई वागरणाइं पुच्छिस्सामो, अप्पेगइया सवओ समंता मुंडे भवित्ता ॥४०॥ बहवः ३ उपाः उग्रपुत्राः भोगाः भोगपुत्राः राजन्याः राजन्यपुत्राः क्षत्रियाः क्षत्रियपुत्राः भटाः भटपुत्राः योधाः योधपुत्राः प्रशास्तारः मल्लकिनः मल्लकिपुत्राः लिच्छविनः लिच्छविपुत्राः अन्ये च बहवः ४ राज-ईश्वर-तलवर-माडम्बिक-कौटुम्बिक-इभ्य-श्रेष्ठि-सेनापति-सार्थवाहप्रभृतयः ५ अप्येककाः वन्दनवृत्तिकम् अन्येककाः पूजनवृत्तिकम् एवं सत्कारवृत्तिकम् सम्मानवृत्तिकम् दर्शनवृत्तिकम् कुतूहलवृत्तिकम्, अप्येककाः अर्थविनिश्चयहेतुम्-अश्रुतानि श्रोष्यामः श्रुतानि निःशङ्कितानि करिष्यामः, अप्येककाः अर्थान् हेतून् कारणानि व्याकरणानि प्रक्ष्यामः, अप्येककाः सर्वतः समन्तात् मुण्डा १० ३ उम्र-भोग-राः य-क्षत्रिय-भट-योध-प्रशास्तृ-मल्लकि-लिच्छविशब्दा विशिष्टराजवंशसूचकाः। ४ राजा-माण्डलिकः । ईश्वरः युवराजः। तलवरः परितुटनरपतिप्रदतपट्टबन्धविभूषितो राजस्थानीयः । माण्डविको मण्डपाधिपः। कौटुम्बिकः कतिपयकुटुम्बप्रभुः । इभ्यः यद्व्यनिचयाच्छन्नो महेभी न दृश्यते। श्रेष्ठी श्रीदेवतामुदायुक्तसुवर्णपट्टविभूषितोत्तमाङ्गः। सेनापतिः नृपतिनियुक्तश्चतुरङ्गसेनापतिः। सार्थवाहः सार्थनायकः। ५ अपि एकका:-केचन। Jain Education fem a l For Private & Personel Use Only watjainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy