________________
रायपसेण
इयं।
॥३९॥
प्पिया ! समणे भगवं महावीरे जाव आगासगएणं छत्तेणं जाव [पृ० ३०५०१ पृ० ३८ पं० २] संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तं महाफलं खलु देवाणुपियाणं तहारूवाणं अरहंतागं नाम-गोयस्स वि सवणयाए किमंग पुण अभिगमणवंदणनमंसणपडिपुच्छणपज्जुवासणयाए ? तं सेयं खलु एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्त गहणयाए ? तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो णमंसामो सकारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो, एयं तं इह-५ भवे परभवे य हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइ, तए णं आमलकप्पाए नयरीए
'तए णं आमलकप्पाए नयरीए बहवे उग्गा भोगा' इत्यादि औपपातिक * ग्रन्थोक्तं सर्वमवसातव्यं यावत् समग्राऽपि राजप्रभृतिका परिषत् पर्युपासीना अवतिष्ठते । एवम् आख्याति एवं भाषते एवं प्रज्ञापयति एवं प्ररूपयति-एवं खलु देवानुप्रियाः ! श्रमणो भगवान् महावीरः यावत् आकाशगतेन छप्रेण यावत् | संयमेन तपसा आत्मानं भावयमानः विहरति, तत् महाफलं खलु देवानुप्रियाणां तथारूपाणाम् अर्हतां नामगोत्रस्यापि श्रवणतया किमङ्ग पुनः अभिगमन-वन्दन-नमस्यन-प्रतिप्रच्छन-पर्युपासनतया? तत् श्रेयः खलु एकस्यापि आर्यस्य धार्मिकस्य सुवचनस्य श्रवणतया किमङ्ग पुनः विपुलस्य अर्थस्य ग्रहणतया? तद् गच्छामः देवानुप्रियाः! श्रमणं भगवन्तं महावीरं वन्दामहे नमस्यामः सत्कारयामः सम्मानयामः कल्याणं मङ्गलं देवता चैत्यं पर्युपास्महे, एतत् तद् इहभवे परभवे च हिताय सुखाय २ क्षमाय निःश्रेयसाय आनुगामिकतया भविष्यति, ततः आमलकल्पायाः नगर्याः |
* औपपातिकग्रन्थोक्तमेतत् सर्व तं ग्रन्थमाश्रित्य मूले सन्निवेशितम् । २ क्षमाय संगतत्वाय ।
Jain Education inter
nal
For Private & Personel Use Only
ww.jainelibrary.org