SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥३८॥ उग्गहं उग्गिण्हइ उग्गिण्हित्ता असोगवरपायवस्स अहे पुंडविसिलापगंसि पुरत्याभिमुहे संपलिअंकनिसन्ने पनिमः 'संजमेणं तवसा अप्पाणं भावेमाणे विहरति] [१०] परिसा निग्गया जाव राया पज्जुवासइतिए णं आमलकप्पानयरीए सिंघाडग-तिय-चउक-चचरचउम्मुह-महापहेसु बहुजणो अण्णमण्णं एवं आइक्खइएवं भासेइ एवं पण्णवेइ एवं परूवेइ-एवं खलु देवाणु१ अवग्रहम्-आवासम् अनुज्ञापनापूर्वकम् २ अवगृह्णाति ३ अवग्रहश्च अशोकवरपादपस्य ४ अधः ५ पृथिवीशिलापट्टके ६ पूर्वाभि-14 मुखः-तीर्थकृतो हि भगवन्तः सदा समवसरणे पृथिवीशिलापट्टके वा देशनाय पूर्वाभिमुखा अवतिष्ठन्ते-७ संपर्यङ्कनिषण्णः ८ संयमेन तपसा चात्मानं भावयन् ९ विहरति आस्ते । ततः पर्षनिगमो + वाच्यः । कवरपादपः येनैव पृथिवीशिलापट्टकः तेनैव उपागच्छति उपागम्य यथाप्रतिरूपम् अवग्रहम् अवगृह्य अशोकवरपादपस्य अधः पृथिवीशिलापट्टके पौरस्त्याभिमुखः संपल्यङ्कनिषण्णः संयमेन तपसा आत्मानम् भावयमानः विहरति । (१०) पर्षद् निर्गता यावत् राजा पर्युपास्ते ततः आमलकल्पानगर्याम् १ शृङ्गाटक-त्रिक-चतुष्क-चत्वर-चतुर्मुख-महापथेषु बहुजनः अन्योन्यम् १० * "उत्तरदिक् पूर्वदिक् च लोके पूज्या, ततस्तस्याः पृष्ठप्रदाने लोकमध्येऽवर्गवादो भवति" इत्यादि-सनियुक्ति-भाष्य-वृत्तिकबृहत्कल्पसूत्र पृ० १३२ गा० ४५६-४५। + अयं च निर्गमः औपपातिकसूत्रमाश्रित्य अत्र मूले संयोजितः । १ शृङ्गाटकम्-शङ्गाटकाभिधानफलविशेषाकारं स्थानम्-त्रिकोणम् । त्रिकम्-यत्र स्थाने रथ्याप्रयमोलकः । चतुष्कम्-रथ्याचतुष्कमीलकः । चत्वरम्-यत्र बह्वो मार्गा मिलन्ति । चतुर्मुखम्-तथाविधदेवकुलादि । महापथो राजमार्गः। in Education entona For Private & Personel Lise Only w jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy