________________
रायसेनइयं ।
| सीहासणेणं पुरतो धम्मज्झएणं पगढिज्ज माणेणं चउद्दसहि समणसाहस्सीहिं छत्तीसाए अज्जियासाहस्सीहिं सद्धि | संपरिवुडे पुत्र्वाणुपुवि चरमाणे गामाणुगामं देइज्ज़माणे सुहंसुहेणं विहरमाणे जेणेव आमलकप्पा नयरी 'जे|णेव वणसंडे ० जेणेव असोगवरपायवे. जेणेव पुढविसिलापहए "तेणेव उवागच्छइ उवागच्छित्ता अंहापडिरूवं १ धर्मचक्रवर्तित्वसूचकेन केतुना महेन्द्रध्वजेनेत्यर्थः तथा २ पूर्वानुपूर्व्या क्रमेणेत्यर्थः ३ चरन् सञ्चरन्, एतदेवाह ४ ग्रामश्च अनुग्रामश्च - विवक्षितग्रामादनन्तरं ग्रामो ग्रामानुग्रामः तम् ५ द्रवन्- गच्छन् एकस्मादनन्तरं ग्राममनुल्लङ्घयन् इत्यर्थः - अनेनाप्रतिबद्धविहा रिता ख्यापिता । तत्राप्यौत्सुक्याभावमाह-६ सुखसुखेन - शरीरखेदाभावेन संयमाचाध्यविहारेण * च= ७ ग्रामादिषु विहरन् - अवतिष्ठमानः ८ + 'जेणेव ' यस्मिन्नेव देशे आमलकल्पा नगरी ९ यस्मिन्नेव प्रदेशे च वनखण्डः १० यस्मिन्नेत्र देशे सोऽनन्तरोक्तस्वरूपः शिलापट्टकः । ११ तस्मिन्नेव देशे उपागच्छति, १२ उपागत्य च १३ यथाप्रतिरूपं यथोचितं मुनिजनस्य
आकाशिकाभिः चामराभिः आकाशस्फाटिकमयेन सपादपीठेन : सिंहासनेन पुरतः धर्मध्वजेन प्रकृष्यमाणेन चतुर्दशभिः श्रमणसहस्रैः षटूत्रिंशद्भिः आर्थिक सहस्रैः सार्धं संपरिवृतः पूर्वानुपूर्व चरन् ग्रामानुग्रामं द्रवन् सुखसुखेन विहरन् येनैव *आमलकल्पा नगरी येनैव वनखण्डः येनैव अशो- १०
० यस्मिन्नेव अशोकवरपादपः । संयमः अबाध्यः यस्मिन् विहारे- विचरणे तेन संयमाबाध्यविहरेण पा०४ । संयमबाधाविरहेण - भा०२ । = वा-पा० ४ । + 'जेणेत्र' इति "प्राकृतत्वात् सप्तम्यर्थे तृतीया" विवरणकारः । यथा वा संस्कृतभाषायां ' पूर्वेण' इति 'एन' प्रत्ययान्तं सविभक्तिकप्रतिरूपकमयं ' पूर्वस्मिन्' अर्थे प्रयुज्यते तथा 'येन- जेण' इति अव्ययं ' यस्मिन्' अर्थे प्राकृते व्यवह्रियमाणं बोध्यम् । तथैव 'तैण' इत्यस्यापि निष्पत्तिर्ज्ञेया । * विवरणकारकथनानुसारेण 'आमलकल्पा' इति ।
Jain Education Intmational
For Private & Personal Use Only
॥३७॥
ww.jainelibrary.org