SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। ॥३६॥ वक्तुः शिष्टत्वसूचनात् असन्दिग्धत्वं परिस्फुटार्थप्रतिपादनात् "अपहतान्योत्तरत्वं-परदृषणाविषयता "हृदयग्राहित्वं-दुर्गमस्याप्यर्थस्य परहृदये प्रवेशकरणम् "देशकालाव्यतीतत्वं प्रस्तावोचितता "तत्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता "अप्रकीर्णप्रसृतत्वं-संबन्धाधिकारपरिमितता "अन्योऽन्यप्रगृहीतत्वं-पदानां वाक्यानां वा परस्परसापेक्षता "अभिजातत्वं-यथाविवक्षितार्थाभिधानशीलता "अतिस्निग्धमधुरत्वं-बुभुक्षितस्य घृतगुडादिवत् परमसुखकारिता " अपरनर्मवेधित्वं-परमर्मानुट्टिनशीलता " अर्थधर्माभ्यासानपेतत्वं-अर्थधर्मप्रतिबद्धता उदारत्वं-अतिविशिष्टगुम्फगुणयुक्तता अतुच्छाथप्रतिपादकता वा परनिन्दा-५ त्मोत्कर्षविप्रमुक्तत्वं प्रतीतम् ४ उपगतश्लाघत्वं-उक्तगुणयोगतः प्राप्तश्लाघता" अपनीतत्वं-कारककालवचनलिङ्गादिव्यत्ययरूपवचनदोषापेतता उत्पादिताविच्छिन्नकुतूहलत्वं-श्रोतृणां स्वविषये उत्पादितं-जनितमविच्छिन्नं कौतूहलं-कौतुकं येन तत तथा तद्भावस्तत्वम् श्रोतृषु स्वविषयाद्भुतविस्मयकारितेति भावः " अद्भुतत्वम् “ अनतिविलम्बित्वम् च प्रतीतम् विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्वमिति-विभ्रमो-वक्तुन्तिमनस्कता विक्षेपो-वक्तुरेवाभिधेयार्थ प्रत्यनासक्तता किलिकिश्चितं-रोषभयलोभादिभावानां युगपदसकृत्करणं आदिशब्दाद् मनोदोषान्तरपरिग्रहः तैर्वियुक्तं यत् तत् तथा तद्भावस्तत्त्वम् अनेकजातिसंश्रयाद् विचित्रत्वंसर्वभाषानुयायितया चित्ररूपता आहितविशेषत्वं-शेषपुरुषवचनापेक्षया शिष्येषत्पादितमतिविशेषता साकारत्वं-विच्छिन्नपदवाक्यता सवपरिगृहीतत्वम्-ओजस्विता *अपरिखेदित्वम्-अनायाससंभवात् अव्युच्छेदितत्व-विवक्षितार्थसम्यसिद्धिं यावद् अविच्छिन्नवचनप्रमेयता इति । ३ आकाशस्फटिक-यद् आकाशवत अतिस्वच्छं स्फटिकं तन्मयेन। Jain Education lemn For Private & Personel Use Only Aaw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy