SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥३५॥ ख्यापनार्थम्, अन्यथा देहवैमल्यादयस्ते पठयन्ते। तथा च-"*देहं विमलसुगन्धं आमयपस्सेयवज्जियं अरयं । रुहिरं गोक्खीराभं निविस्सं पंडुरं मंस"॥ [ ] इत्यादि । २ पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-'अतिशयास्तान् सम्पाप्तः पञ्चत्रिंशद्वचनातिशेषसम्प्राप्तः। ते चामी सत्य+वचनातिशेषाः-' संस्कारवत्त्वम् ' उदात्तत्वम् उपचारोपेतत्वम् गम्भीरशब्दत्वम् ' अनुनादित्वम् 'दक्षिणत्वम् " उपनीतरागत्वम् “ महार्थत्वम् ' अव्याहतपौर्वापर्यत्वम् ' शिष्टत्वम् " असन्दिग्धत्वम् " अपहतान्योत्तरत्वम् " हृदयग्राहित्वम् " देशकालाव्यतीतत्वम् " तत्वानुरूपत्वम् " अप्रकीर्णप्रसृतत्वम् "अन्योऽन्यप्रगृहीतत्वम् “ अभिजातत्वम् "अतिस्निग्धमधुरत्वम् “ अपरमर्मवेधित्वम् " अर्थधर्माभ्यासानपेतत्वम् २ उदारत्वम् २१ परनिन्दात्मोत्कर्षविप्रमुक्तत्वम् । उपगतश्लाघत्वम् २७ अपनीतत्वम् “ उत्पादिताविच्छिन्नकौतूहलत्वम् " अद्भुतत्वम् २८ अनतिविलम्बित्वम् " विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्वम् अनेकजातिसंश्रयाद् विचित्रत्वम् - आहितविशेषत्वम् “ साकारत्वम् सत्वपरिगृहीतत्वम् * अपरिखेदितत्वम् | ॐ अव्युच्छेदितत्वं चेति । तत्र 'संस्कारवत्वं संस्कृतादिलक्षणयुक्तत्वम् उदात्तत्वं उच्चैवृत्तिता उपचारोपेतत्वम्-अग्राम्यता गम्भीरशब्दत्वं मेघस्येव "अनुनादिता प्रतिरवोपेतत्वम् 'दक्षिणत्वं सरलता उपनीतरागत्वं-उत्पादिता श्रोत्जने स्वविषयबहुमानता । एते सप्त शब्दापेक्षा अतिशयाः । अत ऊर्ध्व तु अर्थाश्रयाः-तत्र महार्थत्वं-परिपुष्टार्थाभिधायिता 'अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः "शिष्टत्वं * देहो विमलसुगन्धः आमय-प्रस्वेदवर्जितः अरजाः । रुधिरं गोक्षीराभम् निर्वित्रं पाण्डुरं मांसम् ॥ + "सत्यवचनातिशया आगमे न दृष्टाः । एते तु ग्रन्थान्तरदृष्टाः संभाविताः "-समवायाङ्गसूत्रटीकायां श्रीअभयदेवसूरयः पृ० ६३ । Jain Educati o nal For Private Personal use only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy