SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ राय पसेण इयं । ॥३४॥ | कुम्मचारुचलणे अणुपुव्वसुसंहयंगुलीए उण्णयतणुतंवणिणक्खे रतुप्पलपत्तमउयसुकुमालकोमलतले नगन- महावीरगुण | गरमगरसागर चक्कं कवरंगमंगलंकियचलणे विसिहरूवे हुयवहनिद्धमजलियतडितडियतरुणरविकिरणसरिसतेए अट्ठसहस्सवर पुरिस लक्खणधरे । वर्णनम् [९] * अणासवे अममे अकिंचणे छिन्नसोए निरुवलेवे ववगयपेमरागदोसमोहे निग्गंथस्स पवयणस्स देसए सत्थनायगे पइट्टावए समणगणवई समणगविंदपरिअहए चंउत्तीसबुद्धवयणाइसेससंपत्ते पणतीससञ्चवयणाति सेस ५ संपत्ते आगासगएणं चक्केणं आगासगएणं छत्तेण आगासियाहि चामराहिं आगासफालिहमएणं सपायपीढेणं [९] १ चतुस्त्रिंशद् बुद्धानाम् - भगवतामर्हतां वचनप्रमुखाः “सर्वस्वभाषानुगतं वचनं धर्मावबोधकरम् " [ ] इत्यादिना उक्तस्वरूपा ये अतिशेषा - अतिशयाः तान् प्राप्तः - चतुस्त्रिंशद्बुद्धवचनातिशेषसम्प्राप्तः । इह वचनातिशेषस्योपादानमत्यन्तोपकारितया प्राधान्यष्ठितकूर्मचारुचरणः अनुपूर्वसुसंहताङ्गुलिकः उन्नततनुताम्रस्निग्धनखः रक्तोत्पलपत्रमृदुकसुकुमालकोमलतलः नगनगरमकरसागरचक्राङ्कवराङ्गमङ्गलाङ्कितचरणः विशिष्टरूपः हुतत्रहनिर्धूमज्वलित 8 तटितडित् तरुणरविकिरणसदृशतेजाः अष्टसहस्रवरपुरुषलक्षणधरः । *अनाव: अममः अकिञ्चनः छिन्नस्रोताः निरुपलेपः व्यपगतप्रेमरागद्वेषमोहः निर्ग्रन्थस्य प्रवचनस्य देशकः शास्तृनायकः प्रतिष्ठापकः श्रमणगणपतिः श्रमणकवृन्दपरिवर्तकः चतुस्त्रिंशदबुद्धवचनातिशेषसंप्राप्तः पञ्चत्रिंशत्सत्यवचनातिशेषसंप्राप्तः आकाशगतेन चक्रेण आकाशगतेन छत्रेण x अयं च समस्तोऽपि शरीरवर्णकः प्रश्नव्याकरणसूत्रे देवकुरु - उत्तरकुरुनिवासिनां शरीरवर्णके प्रायोऽक्षरशः समुपलभ्यते । 8 पतन्त्या विद्युतः 'तङ् त ' इति जायमानस्य ध्वनेः अनुकरणम् 'तटि' इति । Jain Education intentional For Private & Personal Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy