________________
राय पसेण इयं ।
॥३४॥
| कुम्मचारुचलणे अणुपुव्वसुसंहयंगुलीए उण्णयतणुतंवणिणक्खे रतुप्पलपत्तमउयसुकुमालकोमलतले नगन- महावीरगुण | गरमगरसागर चक्कं कवरंगमंगलंकियचलणे विसिहरूवे हुयवहनिद्धमजलियतडितडियतरुणरविकिरणसरिसतेए अट्ठसहस्सवर पुरिस लक्खणधरे ।
वर्णनम्
[९] * अणासवे अममे अकिंचणे छिन्नसोए निरुवलेवे ववगयपेमरागदोसमोहे निग्गंथस्स पवयणस्स देसए सत्थनायगे पइट्टावए समणगणवई समणगविंदपरिअहए चंउत्तीसबुद्धवयणाइसेससंपत्ते पणतीससञ्चवयणाति सेस ५ संपत्ते आगासगएणं चक्केणं आगासगएणं छत्तेण आगासियाहि चामराहिं आगासफालिहमएणं सपायपीढेणं
[९] १ चतुस्त्रिंशद् बुद्धानाम् - भगवतामर्हतां वचनप्रमुखाः “सर्वस्वभाषानुगतं वचनं धर्मावबोधकरम् " [ ] इत्यादिना उक्तस्वरूपा ये अतिशेषा - अतिशयाः तान् प्राप्तः - चतुस्त्रिंशद्बुद्धवचनातिशेषसम्प्राप्तः । इह वचनातिशेषस्योपादानमत्यन्तोपकारितया प्राधान्यष्ठितकूर्मचारुचरणः अनुपूर्वसुसंहताङ्गुलिकः उन्नततनुताम्रस्निग्धनखः रक्तोत्पलपत्रमृदुकसुकुमालकोमलतलः नगनगरमकरसागरचक्राङ्कवराङ्गमङ्गलाङ्कितचरणः विशिष्टरूपः हुतत्रहनिर्धूमज्वलित 8 तटितडित् तरुणरविकिरणसदृशतेजाः अष्टसहस्रवरपुरुषलक्षणधरः ।
*अनाव: अममः अकिञ्चनः छिन्नस्रोताः निरुपलेपः व्यपगतप्रेमरागद्वेषमोहः निर्ग्रन्थस्य प्रवचनस्य देशकः शास्तृनायकः प्रतिष्ठापकः श्रमणगणपतिः श्रमणकवृन्दपरिवर्तकः चतुस्त्रिंशदबुद्धवचनातिशेषसंप्राप्तः पञ्चत्रिंशत्सत्यवचनातिशेषसंप्राप्तः आकाशगतेन चक्रेण आकाशगतेन छत्रेण x अयं च समस्तोऽपि शरीरवर्णकः प्रश्नव्याकरणसूत्रे देवकुरु - उत्तरकुरुनिवासिनां शरीरवर्णके प्रायोऽक्षरशः समुपलभ्यते ।
8 पतन्त्या विद्युतः 'तङ् त ' इति जायमानस्य ध्वनेः अनुकरणम् 'तटि' इति ।
Jain Education intentional
For Private & Personal Use Only
www.jainelibrary.org