________________
रायपसेण
॥३३॥
|चक्क-दिसासोत्थियपाणिलेहे कणगसिलायलुज्जलपसत्थसमतलउवचियवित्थिण्णपिहुलवच्छे सिरिवच्छंकियव
च्छे अकरंडुयकणगरुययनिम्मलसुजायनिरुवहयदेहधारी संनयपासे संगतपासे सुंदरपासे सुजायपासे मियमाइयपीणरइयपासे उज्जुयसमसहियजच्चतणुकसिणणिआइजलडहरमणिजरोमराई झसविहगसुजायपीणकुच्छी झसोयरे सुइकरणे पउमवियडणाभे गंगावत्तगपयाहिणावत्ततरंगभंगुररविकिरणतरुणयोहियअकोसायंतपउमगंभीरवियडणाभे साहयसोणंदमुसलदप्पणणिगरियवरकणगच्छरुसरिसवरवहरवलियमज्झे पमुइयवरतुरगसीहवरवट्टियकडी वरतुरगसुजायगुज्झदेसे आइण्णहउ व्व णिरुवलेवे वरवारणतुल्लविक्कमविलसियगई गयससणसुजायसन्निभोरू समुग्गनिमग्गगूढजाणू एणीकुरुविंदावत्तवाणुपुव्वजंघे संठियसुसिलिट्ठगूढगुप्फे सुप्पइट्टियदिशास्वस्तिकपाणिलेखः कनकशिलातलोज्ज्वलप्रशस्तसमतलउपचितविस्तीर्णपृथुलवक्षाः श्रीवत्साङ्कितवक्षाः +अकरण्डुककनका रुचकनिर्मलसुजातनिरुपहतदेहधारी संनतपार्श्वः संगतपाश्वः सुन्दरपावः सुजातपार्श्वः =मितमात्रिकपीनरचितपावः ऋजुकसमसहितजात्यतनुकृष्णस्निग्धआदेयलडहरमणीयरोमराजिः झषविहगसुजातपीनकुक्षिः झषोदरः शुचिकरणः पद्मविकटनाभः गङ्गावर्तकप्रदक्षिणावर्ततरङ्गभङ्गुररविकिरणतरुणबोधितविकासमानपद्मगम्भीरविकटनाभः | संहतसोणंदOमुसलदर्पण-निगरियवरकनकत्सरुसदृशवरवद्ध्वलितमध्यः प्रमुदितवरतुरगसिंहवरवर्तितकटिः वरतुरगसुजातगुह्यदेशः आजन्यहय इव निरुपलेपः वरवारणतुल्यविक्रमविलसितगतिः गजश्वसनसुजातसंनिभोरुः समुद्गनिमग्नगूढजानुः एणीकुरुविन्दावर्तवृत्तानुपूर्वजाः संस्थित सुश्लिष्टगूढगुल्फः सुप्रति+ अकरण्डकम्-मांसलतया अनुपलक्ष्यमाणपृष्ठवंशास्थिकम् । * रुचकः रुचिः । = मितमात्रिको उचितपरिमाणयुक्ती । ४ लडहं लावण्ययुक्तम् । ० सोणंद त्रिकाष्टिका इत्याकारो घटाधारः । * निगरियं सारीकृतम्।
Jan Educati
onal
For Private
Personal use only