________________
रायसेन
इयं ।
॥३२॥
Jain Education l
राइतणुक सिणणिद्धभमुद्दे अबदालियपुंडरीयणपणे कोपासियधवलपत्तलच्छे गुरुलायय उज्जुतुंगणासे उवचिसिलवालबिंब फलसण्णिभाहरोहे पंडुरससिसयलविमलणिम्मलसंखगोक्खीरफेणकुंदद गरयमुणालियाधव| लवंतसेढी अखंडते अप्फुडियदंते अविरलदंते सुणिद्धवंते सुजायदंते एगवंतसेवी विव अणेगदंते हुयचहणिदंतधोयतत्ततवणिज्जर ततलतालुजीहे अवद्वियसुविभत्तचित्तमं मंसलसंठियपसत्थसद्दूलविउलहणुए चउरंगुलसुप्पमाणकंबुबरस रिसग्गीवे वरमहिसवराहसीहसद्द लउस भनागवरपडिपुण्णविउलक्खंधे जुगसन्निभपीणर- ५ इयपीवर पउद्वसुसंठियसुसिलिट्ठविसिद्वघणधिरसुबद्धसंधिपुरवरफलिहवहियभुए भुयगीसरविउल भोग आयाणपलिहउच्छूढदीहबाह रत्ततलोवइयमउयमंसलजायलक्खणपसत्थअच्छिद्दजालपाणी पीवरको मलवरंगुली आयंय| संवतलिणसुइरुइलणिद्धनखे चंदपाणिलेहे संखपाणिलेहे चक्कपाणिलेहे दिसासोत्थियपाणिलेहे चंद-सूर-संखआनामितचापरुचिरकृष्णाभ्रराजितनुकृष्णस्निग्धनः अवदारितपुण्डरीकनयनः विकसितधबलपत्रलाक्षः गरुडायतऋजुतुङ्गनासः उपचितशिलाप्रवालविम्बफल - निभाधरोष्ठः पाण्डुरशशि सकलविमलनिर्मलशङ्ख गोक्षीरफेनकुन्ददकरजोमृणालिकाधत्रलदन्तश्रेणिः अखण्डदन्तः अस्फुटितदन्तः अविरलदन्तः सुस्निग्धदन्तः १० सुजातदन्तः एकदन्तश्रेणिः इव अनेकदन्तः हुतवहनिर्मातधौततप्ततपनीयरक्ततरतालुजिह्नः अवस्थितसुविभक्तचित्रमश्रुः मांसलसंस्थितप्रशस्तशार्दूलविपुलहनुकः चतुरङ्गुलसुप्रमाणकम्बुवर सदृशग्रीवः वरमहिषवराईसिहशार्दूलवृषभनागवरप्रतिपूर्णविपुलस्कन्धः युगसन्निभपीनरतिदपीचरप्रकोष्ठ सुसंस्थितसुश्लिष्टविशिष्टघनस्थिर सुद्ध संधिपुरवरपरिघवर्तितभुजः भुजगेश्वरविपुलभोगआदानपरिघउत्क्षिप्तदीर्घबाहुः रक्तत छोपचितमृदुकम सलजातलक्षणप्रशस्त अच्छिद्रजालपाणि: पीवरकोमलवराङ्गुलिः आताम्रताम्र तलिनशुचिरुचिरस्निग्धनखः चन्द्रपाणिलेखः शङ्खपाणिलेखः चक्रपाणिलेखः दिशास्वस्तिक पाणिलेखः चन्द्र-सूर्य-शङ्ख-चक्रx तलिनं सूक्ष्मम् ।
For Private & Personal Use Only
Jainelibrary.org